________________
दशवैकालिक सूत्र अध्ययनं ५.
॥२५॥
॥२६॥
॥२७॥
यदा कर्म क्षपयित्वा सिद्धि गच्छति नीरजाः । तदा लोकमस्तकस्यः सिद्धो भवति शाश्वतः सुहसायगस्स समरएस्स, सायाउलगस्स निगामसाइस्स । उच्छोलणापहोमस्स, दुल्लहा सुगई तारिसगस्स ॥२६॥ सुखस्वादकस्य श्रमणस्य, साताकुलस्य निकामशायिनः । 'उत्सोलनाप्रधाविनश्श्र, दुर्लभा सुगतिस्ताद्दशस्य तोगुणापहाणस्स, उज्जुमा खन्तिसंजमरयस्य । परीसहे जिणंतस्स, सुलहा सुगई तारिसगस्स तपोगुणप्रधानस्य, ऋजुमतेः क्षान्तिसंयमरतस्य । परिसहान् जयत: सुलभा, सुगतिस्तादृशस्य पच्छा वि ते पयाया, खियं गच्छति श्रमरभवणाएँ । जेसिं पियो तो संजमो अ खंती अ वंभचेरं च पश्चादपि ते प्रयाताः, क्षिप्रं गच्छन्त्यमरभवनानि । येषां प्रियाणि तपः संयमश्च क्षान्तिश्च ब्रह्मचर्यञ्च ॥२८॥ इच्चेयं छज्जीवणिनं, सम्मद्दिट्ठी सया जए । दुल्लई लहित सामराणं, कम्मुगा न विराहिज्जासि ॥ त्तिवेमि २६|| इति वज्जीवणिया गामं चउत्थं अमयणं समत्तं ॥४॥ इत्येतां षड्जीवनिकां सम्यग्दृष्टिः सदा यतः । दुर्लभं लब्ध्वा श्रामण्यं कर्मणा न विराधयेत् ॥इति ब्रवीमि ॥ इतिषड्जीवनिकानाम चतुर्थमध्ययनं समाप्तम् ॥
1
॥२९॥
"
२५
॥२७॥
॥२वा
॥ ग्रह पिंडेसणा गाम पंचमज्य | ॥ अथपिण्डेषणा नाम पञ्चममध्ययनम् ॥ संपत्ते भिक्खकालम्मि, असंभंतो अमुच्छिश्रो । इमेरा कम्मजोगेण, भत्तपाण गवेसर
૧ વારવાર મેવાની ક્રિયા કરનારની.
॥शा