SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥१९॥ ॥२०॥ ॥२०॥ ॥२॥ ॥२१॥ 'जैन सिद्धांत पाठमाळा. यदा मुण्डो भूत्वा, प्रवनत्यनगारिताम् । । तदा संवरमुत्कटं, धर्म स्टशत्यनुत्तरम् जया संवरमुक्टुिं, धम्म फासे अणुत्तरं । तया धुणइ कम्मरयं, अवोहिकलुसंकडं 'यदा संवरमुत्सृष्टं, धर्म स्टशत्यनुत्तरम् । । तदा धुनाति कर्मरजः, अबोधिकलुषंकृतम् जया धुणइ कम्मरयं, अवोहिकलुसं कडं । तया,सन्चत्तगं नाणं, देसणं चाभिगच्छा यदा धुनाति कर्मरजः, अबोधिकलुषं कृतम् । तदा सर्वत्रगं ज्ञानं, दर्शनं चाभिगच्छति जया सव्वत्तगं नाणं, दसणं चाभिगच्छह । तया लोगमलोग च, जिणो जाणइ केवली यदा सर्वत्रगं ज्ञानं दर्शनं चाभिगच्छति । तदा लोकमलोकं च, जिनो जानाति केवली जया लोगमलोग च, जिणो जाणइ केवली। तया जोगे निरूभित्ता, सेलेसिं पडिवजा यदा लोकमलोकं च, जिनो जानाति केवली । तदा योगाविरुष्य, शैलेशी प्रतिपद्यते जया जोगे निलंभित्ता, सेलेसिं पडिवजा ।। तया कम्म खवित्ताणं, सिद्धि गच्छह नीरो । यदा योगानिरुध्य, शैलेगी प्रतिपद्यते । तदा कर्म क्षपयित्वा, सिद्धि गच्छति नीरजा. जया कम्म खवित्ताणं, सिद्धि गच्छइ नीरो। या लोगमत्ययस्थो, सिद्धो हवा सासो ॥२२॥ ॥२२॥ ॥२३॥ ॥२३॥ ॥२४॥ ॥२५॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy