SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र अध्ययनं ३६. पत्तेगसरीरानोऽणेगहा ते पकित्तिया ! रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा || प्रत्येकशरीरा:, अनेकधास्ते प्रकीर्तिताः। वृक्षा गुच्छाश्च 'गुल्माश्च, लता वल्ल्यस्तृणानि तथा • ॥२४॥ वलय पवगा कुहुणा, जलरुहा प्रोसही तहा : हरियकाया वाधवा, पत्तेगाइ वियाहिया लतावलयानि पर्वजाः कुहणाः, जलरुहा औषधयस्तथा । हरितकायाश्च वोडव्याः, प्रत्येका व्याख्याताः . ॥९॥ सहारणसरीरापोऽणेगहा पकित्तिया । .. आलुए मूलए चेव, सिंगवेरे तहेव य . ॥६ साधारणशरीराः, अनेकधास्ते प्रकीर्तिताः। आलुको मूलकश्चैव, शंगवेरकं तथैव च ॥९॥ हरिली सिरिली सस्सिरिली, जावई के य कन्दली ।। पलण्डु लसणकन्दे य, कन्दली य कुहुवए " ' IIEILL हरिली सिरिली सिस्सिरिली, यावतिकश्च कन्दली । पलाण्डुकन्दो लशुनकन्दश्च, कंदली च कुहुव्रतः ॥१७॥ लोहिणी हूयथी हूय, कुहंगा य तहेव य । कण्हे य वजकन्दे य, कन्दे सूरणए तहा लोहिनीकन्दो हुताक्षीकन्दो. इतकन्दः कुहककन्दश्च तथव च कृष्णकन्दश्च वज्रकन्दश्च, कन्दः सूरणकस्तथा ॥९८|| अस्सकण्णी य वोधब्वा, सीहकपणी तहेव य ।' मुगुण्ढी य हलिहा य, गहा एवमाययो अश्वकर्णी च वोद्धव्या, सिहकर्णी तथैव च । मुसंढी च हरिद्रा च, अनेकधा एवमादिका. . ॥९९॥ १ नवमालिकादि २ भूमिमाथी नोकळेला चाकोरे वा. ६ जावत्री.
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy