SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. सत्तेव सहस्साई, वासाणुक्कासिया भवे । पाउठिई आऊणं, अन्तोमुहत्तं जहनिया ॥८॥ सप्तैव सहस्राणि, वर्षाणामुत्कृष्टा भवेत् । आयु:स्थितिरपां, अन्तर्मुहूर्त जघन्यका ॥८॥ असंखकालमुक्कासं, अन्तोमुहत्तं जहन्नथे । । काठिई श्राऊणं, तं काय तु अमुंची असंख्येयकालमुत्सृष्टा, अन्तर्मुहूर्त जघन्यका ।' कायस्थितिरपां, तं कायं त्वमुंचताम् ||८९॥ अणन्तकालमुक्कांसं, अन्तोमुहत्तं जहन्नयं । ' विजम्मि सए काए, पाऊजीवाण अन्तरं ॥३०॥ अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकम् । वित्यक्ते स्वके काये, अप्कायजीवानामन्तरम् ॥९ ॥ एएति चण्णो चेव, गन्धयो रसफासों । संठाणदेसयों वावि, विहाणाई सहस्ससो ॥९॥ एतेषांवर्णतश्चैव, गन्धतो रसतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः ॥९॥ दुविहा वणस्सईजीवा, सुहमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणों ॥३२॥ द्विविधा वनस्पतिजीवाः, सूक्ष्मा बादरास्तथा । पर्याप्ता अपर्याप्ताः, एवमेते द्विधा पुनः ॥१२॥ वायरा जे उ पजत्ता, दुविहा ते वियाहिया । साहारणसरीरा य, पत्तेगा य तहेव य ॥३३॥ बादरा ये तु पर्याप्ताः, द्विविधास्ते व्याख्याताः । 'साधारणशरीराश्च, प्रत्येकाश्च तथैव च १ अनंतजीवो एक शरीरमा होय तेवा जीवो. २ एक शरीरमा एक जीव होय ते. ॥१३॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy