SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रं अध्ययनं ३६. एकत्वेन पृथक्त्वेन, स्कन्धाश्च परमाणवश्व | लोकैकदेशे लोके च भजनीयास्ते तु क्षेत्रतः । इतः कालविभागं तु, तेषां वक्ष्ये चतुविधम् सतई पप्प तेऽणाई, अपज्जवसिपावि य । ठि पडुश्च साईया, सपज्जवसिया विय संततिं प्राप्य तेऽनादयः, अपर्यवसिताश्रपि च । स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च श्रसंखकालमुक्को, एक्को समय जहन्नयं । प्रजीवाण य रुवीण, ठिई एसा वियाहिया असंख्यकालमुत्कृष्टा, एकं समयं जघन्यका । अजीवानां च रूपिणां, स्थितिरेषा व्याख्याता प्रणन्तकालमुक्कोर्स, एक्कं समयं जहन्नयं । प्रजीवाण य रुवीणं, अन्तरेयं वियाहियं अनन्तकालमुत्कृष्टं, एकं समयं जघन्यकम् । अजीवानां च रूपिणां, अन्तरमिदं व्याख्यातम् aurat aurt चेव, रसयो फासो तहा । संठाणमो य विभेधो, परिणामा तेसि पंचहा वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा । संस्थानतश्च विज्ञेयः परिणामस्तेषां पञ्चधा वष्णयो परिणया जे उ, पञ्चहा ते पकित्तिया । किन्हा नीला य लोहिया, हालिदा सुकिला तहा वर्णतः परिणता येत, पंचधा ते प्रकीर्तिताः । कृष्णा नीलाश्च लेोहिताः, हरिद्राः शुक्लास्तथा ३८१ ११॥ ॥१२॥ ॥१२॥ ॥१३॥ ॥१३॥ ॥१४॥ ॥१४॥ ॥१५॥ ॥१५॥ ॥१६ ॥१६
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy