SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३९० जैन सिद्धांत पाठमाळा. ዘንቢ ७ ॥७॥ 140 पागासे तस्स देसे य, तप्परसे य पाहिए। प्रद्धासमए चेव, अरुवी दसहा भवे आकाशास्तिकायस्तस्यदेशश्च, तत्प्रदेशश्चाख्यातः । अद्धासमयश्चैव, अरूपिणो दशधा भवेयुः धम्मावरमे य दो चेब, लोगमित्ता वियाहिया । लोगालोगे य ागासे, समए समयखेत्तिए धर्माधी च द्वौचैव, लोकमात्रौ व्याख्यातौ । लोकेऽलोके चाकाशं, समयः 'समयक्षेत्रिका 'धम्माधम्मागासा, तिनिवि एए श्रणाइया । अपजवसिया चेव, सम्बद्धं तु वियाहिया धर्माधर्माकाशानि, त्रीण्यप्येतान्यनादीनि । अपर्यवसितानि चैव, सर्वादं तु व्याख्यातानि समावि सन्तई पप्प, एवमेव वियाहिए । पाएसं पप्प साईए, सपज्जवसिएवि य समयोऽपि संतति प्राप्य, एवमेव व्याख्यातः । आदेश प्राप्य सादिकः, सपर्यवसितोऽपि च खन्धा य खन्धदेसा य, तप्पएसा तहेव य । परमाणुणो य बोधव्वा, रुविणो य चविहा स्कन्धाश्वस्कन्धदेशाश्च, तत्प्रदेशास्तथैव च । परमाणवश्व बोडव्याः, रूपिणश्च चतुर्विधाः 'एगत्तेण पुहत्तेण, खन्धा य परमाणुय । लोगेादेसे लोए य, भायन्वा ते उ खेतो। इत्तो कालविभागं तु, तेसि बुच्छ चउबिह १ भढीद्वीपमा. ॥९॥ ११०॥ -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy