SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ M ३२ जैन सिद्धांत पाठमाळा. अलोले न रसे गिद्धे, जिन्भादन्ते अमुच्छिए । न रसट्ठाए मुंजिजा, जवणठाए महामुणी ॥२७॥ अलोला न रसे गृद्धः, दान्तजिह्वाऽमूर्च्छितः । न रसाथ भुञ्जीत, यापनार्थ महामुनिः प्रचणं रयणं चेव, वन्दणं पूयणं तहा । इढीसक्कारसम्माणं, मणसा वि न पत्थर ॥१८॥ अर्चनं रचनां चैव, वन्दनं पूजनं तथा। ऋद्धिसत्कारसन्मानं मनसापि न प्रार्थयेत् ॥१८॥ सुकमाणं झियाएजा, अणियाणे अकिंचणे । वोसहकाए विहरेजा, जाव कालस्स पजो ॥१९॥ शुक्लध्यानं ध्यायेत् , अनिदानोऽकिंचनः । व्युत्सृष्टकायो विहरेत् , यावत्कालस्य पर्यायः ॥१९॥ निज्जूहिऊण श्राहारं, कालधम्मे उवहिए । । जहिऊण माणुसं वोन्दि, पहू दुक्खा विमुच्चई निर्हाय(परित्यज्य) आहारं, कालधर्म उपस्थिते । त्यक्त्वा मानुषी तनु, प्रभुः (स) दु:खाद विमुच्यते ॥२०॥ निमम्मे निरहंकारे, वीयरागो प्रणासवो । संपत्तो केवलं नाणं, सासयं परिणिचुए ॥२१॥ निर्ममो निरहंकारः, वीतरागोऽनास्त्रवः । संप्राप्तः केवलं ज्ञानं, शाश्वतं परिनिवृतः ॥२१॥ ॥त्ति बेमि ॥ इति अणगारज्मयणं समत्तं ॥३५॥ ॥ इति ब्रवीमि-इत्यनगाराध्ययनं समाप्तं ॥३५॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy