SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ॥५॥ lien जैन सिद्धांत पाठमाळा. इन्दियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुकराई निवारेउं, कामरागविबढणे इन्द्रियाणि तु भिक्षोः, तादृश उपाश्रये । दुष्कराणि निवारयितुं, कामरागविवर्धने सुसाणे सुन्नगारे वा, रुक्समूले व इक्कयो। पारिकके परकडे वा, वासं तत्थाभिरोयए स्मशाने शून्यागारे वा, वृक्षमुले चैककः । प्रतिरिक्त परछते वा, वासं तत्राभिराचयेत् फायम्मि अणावाहे, इत्थीहिं श्रणभिदुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए प्रासुक अनाबाधे, स्त्रीभिरनभिद्रुते । तत्र संकल्पयेद्वास, भिक्षुः परमसंयतः न सयं गिहाई कुग्विजा, व अन्नेहि कारए । गिहकम्मसमारम्भे, भूयाणं दिस्सए वही न स्वयं गृहाणि कुर्यात् , नैवान्यैः कारयेत् । गृहकर्मसमारंभे, भूतानां दृश्यते वधः तसाणं थावराणं च, सुहमाण वादराण य । तम्हा गिहसमारम्भ, संजनो परिवजए सानां स्थावराणां च, सूरमाणां वादराणां च । तस्माद् गृहसमारंभ, संयतः परिवर्जयेत् तहेब भत्तपाणेसु, पयणे पयावणेनु य । पाणभूयघटाए, न पर न पयावए तथैव भक्तपानेषु, पचने पाचने च । ' प्राणभूतदयार्थं, न पचेन्न पाचयेत् ॥७॥ 141 ॥९॥ ॥२०॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy