SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र अध्ययनं ३३. चमचक्यो हिस्स, दंसणे केवले य श्रावरणे । मवं तु नवविगप्पं, नायव्वं दसणावरणं चतुरचतुरवधेः, दर्शने केवले चावरणे । एवं तु नवविकल्पं, ज्ञातव्यं दर्शनावरणम् वणीयपि यदुविहं, सायमसायं च श्राहियं । सायरस उ वह भेया, एमेव असायस्स वि वेदनीयमपि च द्विविधं, सातमसात चाख्यातम् । सातस्य तु वहवों भेदाः, एवमेवाऽसा तस्यापि मोहणिजपि दुविहं दंसणे चरणे तहा । दंसणे तिविहं वृत्तं चरणे दुविहं भवे मोहनीयमपि द्विविधं दर्शने चरणे तथा । दर्शने त्रिविधमुक्तं, चरणे द्विविधं भवेत् सम्मत्तं चैव मिच्छत्तं सम्मामिच्छत्तमेव य । पयाओ तिन्नि पयडीश्रो, मोहणिजस्स दंसणे सम्यक्त्वं चैव मिथ्यात्वं सम्यइमिथ्यात्वमेव च । एतास्त्रित्रः प्रकृतयः, मोहनीयस्य दर्शने चरितमोहणं कम्मं, दुविहं तं वियाहियं । कसायमोहणिज्जं तु, नोकसायं तदेव य " चारित्रमोहनं कर्म, द्विविषं तद् व्याख्यातम् । कषायमोहनीयं तु, नोकषायं तथैव च सोलसहिमेपणं, कम्मं तु कसायजं । सतविहं नवविहं वा, कम्मं च नोकसायजं ફર્ ॥६॥ ॥६॥ ॥७॥ ॥७॥ 11511 ॥5॥ llell ॥९॥ 112011 ॥१०॥ ॥१॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy