SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. ॥ ग्रह कम्मप्पयडी तेत्तोसमं अभयणं ॥ ॥ अथ कर्मप्रकृति त्रयस्त्रिशत्तममध्ययनं ॥ अटुं कम्मारं वोच्छामि, प्राणुपुत्रि जहाक्रमं । जेहिं वद्धो अयं जीवो, संसारे परिचट्टई अष्ट कर्माणि वदयामि, आनुपूर्व्या यथाक्रमम् । यैर्वोऽयं जीवः, संसारे परिवर्तते नाणस्सावरणिजं, दंसणावरणं तहा । चेयणिज्जं तहा मोहं, प्राकम्मं तहेव य ज्ञानस्यावरणं, दर्शनावरणं तथा । वेदनीयं तथा मोहं, आयुः तथैव च नामकम्मं च गोयं च अन्तरायं तहेव य । एवमेया करसाई, प्रद्वेव उ समासो नामकर्म च गोत्रं च अन्तरायं तथैव च । एवमेतानि कर्माणि, अष्टौ तु समासतः नाणावरणं पञ्चविहं, सुयं ग्राभिणिवोहियं । ओहिनाणं च तयं, मणनाणं च केवलं ज्ञानावरण पंचविधं श्रुतमाभिनिबोधिकम् । अवधिज्ञानं च तृतीय, मनोज्ञानं च केवलम् निद्दा तहेव पयला, निद्वानिद्दा पयलपयला य । तत्तो य थीणगिद्धी उ, पंचमा होइ नायव्या निद्रा तथैव प्रचला, निद्रानिद्रा प्रचलप्रचला च । ततश्च स्त्यानगृध्धिस्तु, पंचमा भवति ज्ञातव्या H ॥१॥ ॥२॥ ॥३॥ ॥३॥ ॥४॥ 11801 ॥५॥ h ॥५॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy