________________
३५२
जैन सिद्धांत पाठमाळा.
-
एगन्तरत्ते सहरंसि रसे, अतालिसे से फुणई पोस । दुक्खस्स संपीलमुवेइ वाले, न लिप्पई तेण मुणी विरागो ॥६५॥ एकान्तरक्तो रुचिरे रसे, अतादृशे.स कुरुते प्रद्वेषम् । दुःखस्य संपीडामुपैति वालः, न लिप्यते तेनं मुनिर्विरागी॥६५॥ रसाणुगासाणुगए य जीवे, चराचरे हिसाऽणेगरुवे । चित्तेहि ते परितावेद बाले, पीलेइ अत्तगुरु किलो ॥६६
रसानुगाशानुगतश्च जीवः, चराचरान्हिनस्त्यनेकरूपान् । चिस्तान् परितापयति बालः, पीड़यत्यात्मार्थगुरुः क्लिप्टः॥६६॥ रसाणुवाएण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे । वए विनोगे य कहं सुहं से, संभोगकाले य अतित्तलामे ॥६॥ रसानुपातेन परिग्रहेण, उत्पादने रक्षणसंनियोगे । .
व्यये वियोगे च क्व सुखं तस्य, संभागकालेऽपि चातृप्तिलाभे६७॥ रसे अतित्ते य परिगम्मि, सत्तोवसत्तो न उवे तुट्टि। अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥६॥ रसेऽतृप्तश्च परिग्रहे, सक्त उपसक्तो, नोपैति तुप्टिम् ।
अतुष्टिदोषेण दुःखी परस्य, लोभाविल आदतेऽदतम् ॥६॥ तण्हाभिभूयस्स अदत्तहारिणो, रसे अतित्तस्स परिग्गहे य । मायामुसं बहुइ लोभदोसा, तत्थायि दुक्खा न विमुञ्चई से ॥६॥ तष्णाभिभूतस्यादतहारिणः, रसेऽतातस्य परिग्रहे च । मायामृषा वर्धते लोभदेोषात् ,तत्रापि दुःखान्न दिमुच्यते सः।।६९॥ मासस्स पच्छा य पुरत्थयो य, पयोगकाले य दुही दुरन्ते । एवं अदत्ताणि समाययन्तो, रसे अतित्तो दुहियो अणिस्सा!७०॥
मृषावाक्यस्य पश्याच पुरस्ताच, प्रयोगकाले च दुःखी दुरन्तः । . एवमदत्तानि समाददानः, रसेऽतप्तो दुःखितोऽनिश्रः ॥७०॥