________________
उत्तराध्ययन सूत्रं अध्ययनं ३२.
ફ્ર
विसोनो, एपण दुक्खोहपरंपरेण ।
सद्दे विरतो न लिप्य भवमज्मे वि सन्तो, जलेण वा पोक्खरिपीपलासं ॥४७॥ शब्दे विरक्तो मनुजो विशोकः, एतया दुःखौधपरम्परया । न लिप्यते भवमध्येऽपि सन्, जलेनेव पुष्करिणी पलाशम् ॥ ४७॥ धाणस्स गन्धे गहणं वयन्ति तं रागहेडं तु मणुन्नमाहु | तं दोसहे श्रमणन्नमाहु, समो य जो तेसु स वीयरागो ॥ ४८ ॥ घ्राणस्य गन्धं ग्रहणं वदन्ति तं रागहेतुं तु मनोज्ञमाहुः । तं द्वेषहेतुममनोज्ञमाहुः, समय यस्तेषु स वीतरागः ॥ ४८॥ गन्धस्स घाणं गहणं वयन्ति, घाणस्स गन्धं गहणं वयन्ति । रागस्स हेउं समणुन्नमाहु, दोसस्स हेड मणुन्नमाहु ॥४६॥ गन्धस्य घ्राणं ग्राहकं वदन्ति, घ्राणम्य गन्धं ग्राह्यं वदन्ति । रागस्यहेतुं समनोज्ञमाहुः, द्वेषस्य हेतुममनोज्ञमाहुः ॥४९॥ गन्धेषु जो गेहिमुवे तिव्वं, कालियं पावइ से विणासं । रागाउरे श्रोसहगन्धगिद्धे, सप्पे विलाओ विव निक्खमन्ते॥५०॥ गंधेषु यो गृद्धिमुपैतितीव्रां, अकालिकं प्राप्नोतिस विनाशम् । रागातुर औषधगंधगृद्धः, सर्पो बिलान्निवनि:क्रामन् जे यादि दोसं समुवेइ तिव्यं, तंसि क्खणे से उउने दुक्खं । दुद्दन्तदोसेण सरण जन्तू, न किंचि गन्धं अवरमाई से ॥५१॥
112011.
यश्चापि द्वेष समुपैति तीव्रं, तस्मिन्दणे स तूपैति दुःखम् । दुर्दान्तदेोषेण स्वकेन जन्तुः, न किचिद् गन्धोऽपराध्यति तस्य ।। एगन्तरते रुइरंसि गन्धे, अतालिसे से कुणई पत्रांसं । दुक्खस्स संपीलमुह वाले, न लिप्पई तेण मुणी विरागी ॥ ५२ ॥ एकान्तरक्तो रुचिरे गन्धे, अतादृशे स करोति प्रद्वेषम् । दुःखस्य संपीडामुपैति बालः, न लिप्यते तेन मुनिर्विरागी ॥१२॥