SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं अध्ययनं २६ ३२६ वीसइविहं मोहणिज कम्म उग्घाएइ, पञ्चविहं नाणावरणिजं, नवविहं दसणावरणिज्ज, पंचविहं अन्तराश्य, एए तिन्नि वि कम्मंसे जुगर खवेइ । तो पच्छा अणुत्तरं कसिणंपडिपुण्णं निरावरणं वितिमिरं विसुद्धं खोगालोगप्पभावं केवलवरनाणदसणं समुप्पादेइ । जाव सजोगी भवइ, ताव ईरियावहियं कम्म निवन्धइ सुहफारसं दुसमयठियं । तं पढमसमय बद्ध, विश्यसमए वेइयं, तझ्यसमए निजिणं, तं बद्धं पुढं उदीरियं वेइयं निजिण्णं सेयाले य अकम्मया च भव॥७॥ प्रेमद्वेषमिथ्यादर्शनविजयेन भदन्त ! जीव:किं जनयति । रागद्वेषमिथ्यादर्शनविजयेन ज्ञानदर्शनचारित्राराधनायामम्युत्तिष्ठते । अष्टविधस्य कर्मणः कर्ममन्थिविमोचनायें तत्प्रथमतया यथानुपूया अष्टाविंशतिविधं मोहनीयं कर्मोदधातयति । पंचविधं ज्ञानावरगीय, नवविध दर्शनावरणीय, पंचविधमन्तरायिकतानि त्रीण्यपि कर्माणि युगपत् क्षपयति । ततः पश्चादनुत्तरं उत्स्नं प्रतिपूर्ण निरावरण वितिमिरं विशुद्ध लोकालोकप्रभाव केवलवरज्ञानदर्शनं समुत्पादयति । यावत्सयोगी भवति तावदैर्यापथिकं कर्म बध्नाति । सुखस्पर्श हिसमयस्थितिकं तत् प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्माण तबद्धं स्टण्टमुदीरितं वेदितं निर्णमेष्यकाले चाकर्मा भवति ॥७१ अह पाउयं पालइत्ता अन्तोमुहत्तद्धावसेसाप, जोगनिरोह करेमाणे बहुमकिरियं अप्पडिवाई सुकमाणं झायमाणे तप्पढमयाए मणजोग निम्भइ, पइजोग निकभइ, कायजोग निरुम्भइ, प्राणपाणुनिरोह करेइ, ईसिपंचरहस्सक्खल्चारणहाए न्य णं अणगारे समुच्छिन्नकिरियं अनियट्टिलुकमाणं मियाय
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy