SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ - - ३२८ जैन सिद्धांत पाठमाळा. स्पर्शेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति । स्पर्शेन्द्रिय निग्रहेण मनोज्ञामनोज्ञेषु स्पर्शेषु रागद्वेषनिग्रहं जनयति । तत्प्रत्ययं कर्म न बध्नाति । पूर्वबधं च निर्जरयति ॥६६॥ कोह विजएणं भन्ते जोवे किं जणयह? को खन्ति जणयड, कोहवेयणिज कम्म न वन्धर, पुव्यवद्धं च निजरेह ॥६७॥ क्रोधविजयेन भदन्त ! जीव: कि जनयति । क्रोधविजयेन क्षान्ति जनयति । क्रोधवेदनीय कर्म न बध्नाति पूर्वबध्धं च निर्जरयति ॥६॥ माणविजएणं भन्ते जीवे कि जणयह ? । मा० महवं जणयइ, माणवेयणिन कम्मं न बन्धइ, पुववद्धं च निजरेइ ॥६॥ ___ मानविनयेन भदन्त ! जीवःकि जनयति! । मानविनयेन मार्द वंजनयति। मानवेदनीयं कर्म नबध्नाति पूर्ववध्वं च निर्जरयति॥६॥ मायाविजएणं भन्ते जीवे कि जणयई ? | मा० अजवं जणयइ । मायावयनिज कम्म नबन्धर, पुववद्धं च निजरेइ ६९ll मायाविनयेन भदन्ता जीव:कि जनयति? । मायाविजयेनार्जवं जनयति। मायावेदनीय कर्म न बध्नाति। पूर्वबद्धं च निर्जरयति॥६९॥ लोभविजएणं भन्ते जीवे कि जणयइ ? । लो० संतोसं जणयह, लोभयणि कम्मै नबन्धइ, पुब्बवद्धं च निजरेइ ॥७०॥ लोभविनयेन भदन्त! जीव:कि जनयति। लोभविजयेन संतोष जनयति। लोभवेदनीयं कर्म नबध्नाति । पूर्वबद्धं च निर्जरयति॥७०॥ पिजदोसमिच्छादसणविजएणं भन्ते जीवे किं जणयइ । पि० नाणदंसणचरिताराहणयाए अब्भुर। अहविहस्स कम्मस्स कम्मर्गाण्ठविमोयणयाए तप्पढमयाए जहाणुपुत्वीय प्रह
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy