SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३२६ जैन सिद्धांत पाठमाळा. ससारे न विना ससूत्रा न विनरन्ते संसारकान्ताः ज्ञानसंपन्नतया भदन्त! जीव:कि जनयति? । ज्ञानसंपन्नतयाजीव: सर्वभावाभिगमं जनयति । ज्ञानसंपन्ना जीवश्चातुरन्ते संसारकान्तारै न विनश्यति । यथासूची ससूत्रा न विनश्यति तथा जीवः ससूत्रः संसारे न विनश्यति । ज्ञानविनयतमःचारित्रयोगान् संप्राप्नोति स्वसमयपरसमयविशारदश्चासंघातनीयो भवति ॥५९॥ दसणसंपन्याए णं भन्ते जीवे कि जणयइ ? । दं० भवमिच्छत्तछेयणं करेइ, परं न विज्मायह। परं प्रविमाएमाणे अणुत्तरेण नाणदसणेणं अप्पाणं संजोएमाणे सम्म भावमाणे विहरइ ॥६॥ दर्शनसंपन्नतया भदन्त ! जीवः किजनयति ? | दर्शनसंपन्नतया भवमिथ्यात्वच्छेदनं करोति । परं न विध्यापयति । परमविध्यापयन्ननुत्तरेण ज्ञानदर्शनेनात्मानं संयोजयन् सम्यग् भावयन् विहरति ॥६०॥ चरित्तसंपन्नयाए णं भन्ते जीवे कि जणयह ? । च० सेलेसीभावं जणयइ । सेलेसि पडिवन्ने य अणगारे चत्तारि केवलिकमसे खवेइ । तो पच्छा सिज्मा वुज्झइ मुचइ परिनिव्वायइ सव्वदुक्खाणमन्तं करेइ ॥६॥ चारित्रसंपन्नतया भदन्त! जीवः कि जनयति । चारित्रसंपनतया शैलेषीभावं जनयति । शैलेषीप्रतिपन्नश्वाऽनगारः चतुरः केवलिकर्माशान क्षपयति । ततः पश्चात्सिध्यति, बुध्यते, मुच्यते सर्वदुःखानामन्तंकरोति ॥६॥ ___ सोइन्दियनिग्महेणं भन्ते जीवे कि जणय ?। सो० मणुनामणुनेसु सद्देसु रागदोसनिग्गहं जणयह । तप्पञ्चायं कर्म न बन्धइ, पुन्धबद्धं च निजरेइ ॥६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy