SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययनं २६. ३२३ मावर्जुकतां भापर्जुकतां अविसंवादनं जनयति। अविसंवादन संपन्नतया जीवो धर्मस्याराधको भवति ४८|| मइवयाए भन्ते जीवे कि जणयइ ? | म० अणुस्सियन्तं जणयइ । अणुस्सियत्तेण जीवे मिउमहवसंपन्ने अह मयट्ठाणाई निहावेइ ॥४क्षा ___ मार्दवेन भदन्त! जीव:कि जनयति! | मार्दवेनानुत्सुकत्वं जनयति । अनुत्सुकत्वेन जीवो मूदुमादेवसंपन्नोऽप्टौ मदम्यानानि निआफ्यति (क्षपयति) ॥४९॥ - भावसच्चेणं भन्ते जीवे किं जणयइ ? | भा० भावविसोहि जणयइ । भावविसोहिप वट्टमाणे जीवे अरहन्तपन्नत्तस्स धम्मस्स पाराहणयाए प्रभुटेइ ! अरहन्तपन्नत्तस्स धम्मस्स पाराहणयाए अभुद्वित्ता परलोगधम्मस्स पाराहए भवड ॥५०॥ भावसत्येन भदन्त ! जीवःकि जनयति? । भावसत्येन भावविशुद्धि जनयति । भावविशुळ्यां वर्तमानो जीवोऽहत्प्रज्ञप्तस्य धर्मम्याराधनाथै अम्युत्तिष्ठते । अर्हत्प्रज्ञप्तस्य धर्मस्याराधनताये अम्युत्याय परलोकधर्मस्याराधका भवति ॥५०॥ , करणसच्चेणं भन्ते जीवे किं जणयह ? । क० करणसत्ति जणयइ । करणसचे वट्टमाणे-जीवे जहावाई तहाकारी यावि भवइ ॥५१॥ करणसत्येन भदन्त ! जीव:कि जनयति । करणसत्येन करण शक्ति जनयति | करणसत्ये वर्तमानो जीवों यथावादी तथाकारी चापि भवति ॥५॥ जोग सन्चेणं भन्ते जीव किं जगयइ? । जो लोग विसाहेमा
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy