SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. योगप्रत्याख्यानेन भदन्त ! जीवः कि जनयति । योगप्रत्याख्यानेनायेोगित्वंजनयति । अयोगी हि जीवो नवं कर्म न बध्नाति पूर्वबद्धं च निर्जरयति ॥ ३७॥ सरीरपच्चक्खाणेणं भन्ते जीवे किं जणयह ? | स० सिद्धाहसगुणकित्तणं निवन्ते । सिद्धाइसयगुणसंपन्ने य णं जीवे लोगभ्गसुवगए परमसुही भवः ॥ ३८ ॥ शरीर प्रत्याख्यानेन भदन्त ! जीवः कि जनयति ! शरीरप्रत्याख्यानेन सिद्धातिशयगुणकीर्तन निर्वर्तयति । सिद्धातिशयगुणसंपन्नो जीवोंलोकाग्रमुपगतः परमसुखीभवति ॥ ३८ ॥ सहायपञ्चकखाणं भन्ते जीवे किं जणयइ ? । स० पगीभावं जणयs । एगीभावभूए वि य णं जीवे एगतं भावेभाणे अप्प - · सद्दे अप्प पकलहे अप्पकसार श्रव्यतुमतुमे संजमवहुले I ३२० संदरबहुले समाहिए यावि भव ॥३९॥ # 1 सहाय्यप्रत्याख्यानेन भदन्त । जीवः कि जनयति । सहाय्यप्रत्याख्यानेनैकीभावं जनयति । एकीभावभूतोऽपि य जीव एकत्वंभावयन्नल्पशब्दोऽल्पकंझोऽल्पकलहों ऽल्पकषायोऽल्पत्वंत्वः संयमवहुलः संवरबहुलः समाधिबहुलः समाहितश्चापिभवति ॥ ३९ ॥ भत्तपचक्खाणं भन्ते जीवे किं जणय ? | भ० गाई भवसयाई निरुम्भs ॥४०॥ भक्तप्रत्याख्यानेन भदन्त! जीवः किं जनयति । भक्तप्रत्याख्यानेनानेकानि भवतानि निरुणद्धि ||४०|| सम्भावपचक्खाणं भन्ते जीवे किं जणयह? | सब अनियहिं जणय | अनियट्टिपडिवन्ने य श्रणणारे चत्तारि केवलि
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy