SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं श्रध्ययनं २६ अस्टहयन्, अप्रार्थयन्, अनभिलषन्, द्वितीयां सुखशय्यामुपसंपद्यविहरति ॥ ३३ ॥ उवहिपच्चक्खाणेण भन्ते जीवे किं जणय ? 1 ३० अपलिमन्थं जणयह । निरुवहिर णं जीवे निक्कंखी उवहिमन्तरेण य न संकिलिस्साई ||३४|| उपधिप्रत्यारव्यानेनभदन्त ! जीवः कि जनयति । उपधिप्रत्याख्यानेनापरिमन्थं जनयति । निरुपधिको जीवो निराकांक्ष उपधिमन्तरेण च नसंक्लिश्यते ॥३४॥ प्राहारपञ्चक्खाणं भन्ते जीवे किं जणयह? । प्रा० जीवियासंसप्पयोग घोच्छिन्दः । जीवियासंसप्पयोगं वोच्छिन्दित्ता जीवे आहारमन्तरेणं न संकिलिस्सा ॥३५॥ आहार प्रत्याख्यानेनभदन्त ! जीवः कि जनयति । आहारप्रत्याख्या नेन जीविताशंसाप्रयोगं व्यवच्छिनत्ति । जीविताशंसाप्रयोगं व्यवविद्य जीव आहारमन्तरेण न संक्लिश्यते ॥ ३५॥ कसायपच्चक्खाणं भन्ते जीवे किं जणयइ? । क० वीयरागभावं जणय | वीयरागभावपडिवने वि य णं जीव समसुहदुक्खे भवइ ॥३६॥ कषायप्रत्याख्यानेन भदन्त ! जीवः किं जनयति । कषायप्रत्याख्यानेन वीतरागभावं जनयति । वीतरागभावप्रतिपन्नोजीवः समसुखदुःखोभवति ॥३६॥ जोगपञ्चक्खाणेण भन्ते जीवे कि जणयइ ? । जो० अजोगतं जणयइ । श्रजोगी णं जीवे नवं कम्पं न वन्धर, पुन्यवद्धं निजरे ॥३७॥ ३१६
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy