SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं श्रध्ययनं २६. ३०६ सुखशाय: २९ अप्रतिबद्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्तना ३२ संभोगप्रत्याख्यानं ३३ उपधिप्रत्याख्यानं ३४. आहारप्रत्याख्यानं ३५ कषायप्रत्याख्यानं ३६ योगप्रत्याख्यानं ३७ शरीरप्रत्याख्यानं ३८ सहाय्य प्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४० सद्भावप्रत्याख्यानं ४१ प्रतिरूपता ४२ वैयावृत्यं ४ ३ सर्वगुणसंपन्नता ४४ वीतरागता ४५ क्षान्तिः ४६ मुक्ति: ४७ मार्दवं ४८ आर्जव ४९ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ मनोगुप्तिता १३ बचोगुप्तिता ५४ कायगुप्तिता १५ मनःसमाधारणा ५६ वाक्समाधारणा १७ कायस माधारणा ५८ ज्ञानसंपन्नता ५९ दर्शन संपन्नता ६० चारित्रसंपन्नता ६१ श्रोत्रेन्द्रियनिग्रहः ६२ चतुरिन्द्रियनिग्रहः ६३ घ्राणेन्द्रियनिग्रहः ६४ जिहवेन्द्रियनिग्रहः ६५ स्पर्शेन्द्रियनिग्रहः ६६ क्रोधविजय: ६७ मानविजयः ६८ मायाविनयः ६९ लोभविजयः ७० रागद्वेषमिथ्यादर्शनविजयः ७१ शैलेषी ७२ प्रकर्मता ७३ ॥ संवेगेणं भन्ते जीवे कि जणय ? | संवेगेणं प्रणुत्तरं धम्मसद्धं जणय । श्रणुत्तराए धम्मसद्धाय संवेगं हन्यमागच्छा । प्रणन्ताणुवन्धिको हमाणमायालोमे खवेद । नवंच कम्मं न वन्धः । तप्पश्चायं च णं मिच्छत्तविसोहिं काऊण दंसणाराहर Har | दंसणविसोहीए य णं विसुद्धा प्रत्येगइए तेणेव भवमाहणं सिज्मई । विसोहीए य णं विसुद्वाय तच पुणो भवग्गणं नाइकमा ॥१॥ संवेगेन भदन्त ! जीवः किं जनयति || संवेगेनानुत्तरां धर्मश्रद्धांजनयति । अनुत्तरया धर्मश्रद्धया संवेगंशीघ्रमागच्छति । अनन्तानु
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy