SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ३०८ जैन सिद्धांत पाठमाळा. ४० सम्भावपच्चक्खाणे ४१ पडिरूवणया ४२ व्यावचे ४३ सव्वगुणसंपण्णया ४४ वीयरागया ४५ खन्ती ४६ मुत्ती ४७ महवे ४८ प्रज्जवे ४६ भावसच्चे ५० करणसच्चे ५१ जोगसचे ५२ मणगुत्तया ५३ चयगुत्तया ५४ कायगुत्तया ५५ मणसमाधारणया ५६ वयसमाधारणया ५७ कायसमाधारणया ५८ नाणसंपन्नया ५६ इंसणसंपन्नया ६० चरित्तसंपन्नया ६१ सोइन्दियनिगाहे ६२ चखुन्दियनिग्गहे ६३ घाणिन्दियनिमा ६४ जिव्भिन्दियनिग्गहे ६५ फासिन्दियनिगाहे ६६ कोहविजय ६७ माणविजय ६८ मायाविजए ६६ लोहविजए ७० पंजदोसमिच्छादंसणविजए ७१ सेलेसी ७२ प्रकम्मया ॥ ७३ ॥ " श्रुतं मयाऽऽयुष्मन् तेन भगवतैवमाख्यातम् । इह खलु सम्यक्त्वपराक्रमं नामाध्ययनम् श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदितं । यत्सम्यक् श्रद्धाय, प्रतीत्य, रोचवित्वा, स्टष्ट्वा पालयित्वा तीरयित्वा कीर्तयित्वा शोधयित्वाऽऽराधयित्वाऽऽज्ञया अनुपालयित्वा बहवो जीवाः सिध्यन्ति, बुध्यन्ते, मुच्यन्ते, परिनिर्वान्ति, सर्वदुःखानामन्तं कुर्वन्ति, तस्य प्रयमर्थः एवमाख्यायते तद्यथासंवेगः १ निर्वेद २ धर्मश्रद्धा ३ गुरुसाधर्मिकशुभषणम् ४ आलोचना ५ निन्दा ६ गर्दा ७ सामायिकं ८ चतुर्विंशतिस्तव: ९ चन्दनं १० प्रतिक्रमणं ११ कायोत्सर्गः १२ प्रत्याख्यानं १३ स्तवस्तुतिमंगलं १४ कालप्रतिलेखन १५ प्रायश्चित्तकरणं १६ क्षमापना १७ स्वाध्याय: १८ वाचना १९ प्रतिप्रच्छना २० परिवर्तना २१ अनुप्रेक्षा २२ धर्मका २३ श्रुतस्यश्राराधना २४ एकाग्रमनः संनिवेशना २५ संयमः २६ तपः २७ व्यवदानं २८
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy