SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूनं अध्ययनं २६ अवशेषं भाण्डकं गृहीत्वा, चक्षुषा प्रतिलेखयेत् । * पर समर्धयोजनात्, विहारं विहरेन्मुनिः चउत्प पोरिसीप, निक्खिवित्ताण भायणं । सायं च तो कुजा, सदभावविभावणं चतुर्थ्या पौरुप्यां, निक्षिप्य भाजनम् । स्वाध्यायं च ततः कुर्यात्, सर्वभावविभावनम् पारिसीए चउभाए, बन्दिचाण तो गुहं । किमत्ता कालस्स, सेज्जं तु पडिलेहर पौरुप्याचतुर्भागे, वन्दित्वा ततो गुरुम् । प्रतिक्रम्य कालं, शय्यां तु प्रतिलेखयेत् पासवणुधारभूमि च पडिलेहिज जयं जई । काउस्सगं तो कुजा, सव्यदुःखविमोक्खणं प्रसवणोच्चारभूमि च प्रतिलेखयेव यतं यतिः । कायोत्सर्ग ततः कुर्यात्, सर्वदुः खविमोक्षणम् देवसियं च अडयार, चिन्तिजा अणुपुव्वसो । नाणे य दंसणे चेव, चरितस्मि तहेव य देवसिकं चातिचार, चिन्तयेदनुपूर्वशः । ज्ञाने च दर्शने चैव, चारित्रे तथैव च पारियकाउस्सग्गो, वन्दिताण तो गुरुं । देवसियं तु श्रईयार, आालोएज जहकम्मं पारित कायोत्सर्गः वन्दित्वा ततो गुरुम् । देवसिकं त्वतिचारं, आलोकयेद्यथाक्रमम् पडिकमित्त निस्सल्लो, वन्दित्ताण तो गुरुं । काउस्सगं तथ्यो कुजा, सन्चदुक्तविमोक्खणं * वे गाठ उपरांत आहार न ल जड़ने. , २६५ ||३६|| tan 113011 ॥३८॥ ॥३८॥ ॥३६॥ ॥३९॥ 118011 [1801] ॥४१॥ ॥४१॥ કા
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy