SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६४ जैन सिद्धांत पाठमाळा. पृथ्व्यपूकाय, तेजोवायुवनस्पतित्रसाणाम् । प्रतिलेखनाप्रमत्तः, षण्णामपि विराधको भवति ॥३०॥ पुढवी-प्राउकाए, तेऊ-वाऊ-वणस्सा-तसाणं । पडिलेहणाबाउत्तो, कण्हं संरक्खनो होइ ॥३१॥ पृथ्व्यप् , तेजो वायुवनस्पतित्रसाणाम् । ' प्रतिलेखनाऽऽयुक्तः, षण्णां संरक्षको भवति तइयाए पोरिसीए, भत्तं पाणं गदेसए । कण्हं अन्नतराए, कारणम्मि समुहिए । ॥३२॥ तृतीयायां पौरुप्यां, भक्तं पानं गवेषयेत् । षण्णामन्यतरस्मिन् , कारणे समुत्थिते ॥३२॥ वेयण वेयावच्चे, इरियट्ठाए व संजमहाए । तह पाणवत्तियाए, छठं पुण धस्मचिन्ताए ॥३३॥ वेदनायै वैयावृत्याय, इर्याय च संयमार्थाय । तथाप्राणप्रत्ययाय, षष्ठं पुनर्धर्मचिन्तायै ॥३३॥ निगन्यो धिइमन्तो, निग्गन्थी वि न करेज छहिं चेव । ठाणेहिं उ इमेहि, अणहक्कमणाइ से होइ . ॥३२॥ निग्नन्थो धृतिमान् , निर्ग्रन्थ्यपि न कुर्याद षभिश्चैव । स्थानस्त्वेभिः, अनतिक्रमणाय तस्य भवति (तानि) ॥३४॥ प्रायके उवसग्गे, तितिक्खया वम्भचेरगुत्तीनु । पाणिदया तवहेडं, सरीरवोच्छेयणहाए ॥३५॥ आतंक उपसर्गे, तितक्षया ब्रह्मचर्यगुप्तिषु । प्राणिदयाहेतोः तपोहेतोः, शरीरव्यवच्छेदार्थाय ॥३५॥ अवसेस भण्डगं गिझ, चक्खुसा पडिलेहए । परमद्धजोयणायो, विहारं विहरए मुणी . ॥३६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy