SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ - दशवकालिक सूत्र अध्ययनं ४, १५ लेखवा ससरक्खं वा कार्य ससरक्ख वा वत्थ हत्थेणवा पारण वा कष्टेण वा किलिंचेण वा अंगुलियाए वा सिलागए वा सिलागहत्येण वा न प्रालिहिजा, न विलिहिज्जा, न घहिज्जा, न भिदिजा अन्नं न प्रालिहाविजा न विलिहाविजा न घट्टाविजा न मिंदाविजा । अन्न प्रालिहंत वा, विलिहंत वा, घहत चा, भिदंत वा न समणुजाणिजा। जावज्जीवाए तिविह तिविहेण मणेणं वायाए कारण न करेमि न कारवमि करते पि अन्न न समाजाणामि तस्स । भते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥२॥ स भिक्षुर्वा भिक्षुकीवा संयतविरतप्रतिहतप्रत्याख्यात पापकर्मा, दिवा वा रात्रौ वा एकाकी वा परिषद्तो वा सुप्तो वा जाग्रहा पृथिवों वा भित्तिं वा शिलां वा लोटं वा सरजस्कं वा कार्य सरजस्कं वा वस्त्र, हस्तेन वा, पादेन वा, काप्टेन वा, 'किलिचेन वा, अंगुलिकया वा, शलाकया वा, शलाकाहस्तेन वा, नाऽऽलिखेत् , नविलिखेत् , नघट्टयेत , नभिन्द्यात् अन्य नाऽऽलेखयेत्, न विलेखयेत् , नघट्टयेत् , नभेदयेत् , अन्यमालिखन्तं वा, विलिखन्तं वा, धट्टयन्तं वा, भिन्दन्तं वा, न समनुजानामि, यावज्जीवं त्रिविधंत्रिविधेन मनसा वचसा कायेन नकरोमि नकारयामि । कुर्वन्तमप्यन्यं न समनुनानामि तस्य (तस्माद्द) भवन् ! प्रतिक्रमामि, निन्दामि, गहें, आत्मानंव्युत्सनामि ॥१॥ से भिक्खू वा, भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे, दिघा वा, राम्रो वा, एगो वा, परिसागो वा, सुत्ते वा, जागरमाणे वा, से उदर्ग घा, भोर्स वा, हिम वा, महियं वा, करगं घा, हरितणुगे वा, सुद्धोदगं ૧ ખીલાથી. - -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy