SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. प्रतिक्रमामि, निन्दामि, गर्हे, आत्मानं व्युत्सृजामि । पंचमे भवन महाव्रते उपस्थितोऽस्मि सर्वस्मात् परिग्रहाद्विरमणम् ॥५॥ १४ महावरे छुट्टे भन्ते ! वय राइभोरणाश्रो वेरमणं । सर्व्व भन्ते ! राहभोयां पच्चक्खामि । से असणं वा पाय वा, खाइ वा साइमं वा । नेव सर्व राई भुंजिजा नेवन्नेहिं राई जाविजा, राई भुंजतेऽवि अन्ने न समगुजाणामि । जावजीवार, तिविहं तिविहेरी मणेरी वायाए कापणं न करेमि न काम करतपिन्नं न समजाणामि । तस्स भन्ते पकिमामि निन्दामि गरिहामि श्रप्पा वोसिरामि । बड़े भंते ! ar sage मि सव्वाश्रो राहभोश्रणायो वेरमणं ॥ ६ ॥ चेयाई पंच महत्वयाई राहभोगावेर माछाई प्रतहियट्टियाए उपजिता गं विहरामि ॥ अथापरे षष्ठे भवन् ! व्रते रात्रिभोजनादूविरमणम् सर्व भवन् ! रात्रिभोजनं प्रत्याख्यामि । तदर्शनं वा पानं वा खाद्यवा 1 स्वाद्यं वा नैवस्वयं रात्रौ भुझें, नैवान्ये रात्रीभोजयामि, रात्रौभुआनानप्यन्यान् न समनुजानामि । यावज्जीवं त्रिविधं त्रिविधेन मनसा वचसा कायेन नकरोमि नकारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्य (तस्माद् ) भवन् प्रतिक्रमामि, निन्दामि, गहें, आत्मानं व्युत्सृजामि । षष्ठे भवन् व्रते उपस्थितोऽस्मि सर्वस्माद्ात्रिभोजनादृ 1 'विरमणम् ॥६॥ इत्येतानि पञ्च महाव्रतानि रात्रिभोजन विरमणषष्ठानि आत्महितार्थमुपसंपद्य विहरामि || से भिक्खू वा भिक्खुणी वा संजयविरयपडियपच्चrateपावकम्मे दिशा वा राम्रो वा एगप्रो वा परिसागो वा सुते वा जागरमा वा से पुढविं वा भित्ति वा सिलं वा
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy