SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं अध्ययनं २५ तवस्सियं किसं दन्तं प्रवचियमंससोणियं । सुव्वयं पत्तनिव्वाणं तं वयं वूम माहणं तपस्विनं कृशं दान्तं, अपचित मांसशोणितम् । सुव्रतं प्राप्तनिर्वाणं, त वयं श्रमो ब्राह्मणं तसपाणे वियाणेत्ता, संगहेण य थावरे । जो न हिंसइ तिविहेण तं वयं वूम माहणं प्राणिनो विज्ञाय संग्रहेण च स्थावरान् । , यो न हिनस्ति त्रिविधेन, तं वयं ब्रूमो ब्राह्मणं कोहावा जड वा हासा, लोहा वा जइ वा भया । सुसं न वयई जो उ, तं वयं वम माहणं क्रोधाद्वा यदि वा हास्यात्, लोभाद्वा यदि वा भयात् । मृषा न वदति यस्तु तं वयं नमो ब्राह्मणं चित्तमन्तमचित्तं वा अप्पं वा जइ वा बहुं । न गिण्हार प्रदत्तं जे तं चय चूम माहणं चित्तवन्तमचित्तं वा अल्पं वा यदि वा बहुम् । न गृहणात्यदत्तं यः तं वयं नमो ब्राह्मणं दिव्यमाणुसतेरिच्छं, जो न सेवह मेहुणं । मणसा कायवक्केणं, ते वयं बूम माहणं दिव्यमानुष्यंतैरचं, यो न सेवते मैथुनम् । मनसा कायवाक्येन तं वयं नमो ब्राह्मण जहा पोमं जले जाये, नोवलिप्पर वारिणा । एवं अलित्तं कामेहिं तं वयं वूम माहणं यथा पद्मं जले जातं, नोपलिप्यते वारिणा । एवमलिप्तं कामैः, तं वयं ब्रूमो ब्राह्मणम् अलोलुपं मुहाजीवि, अणगारं किंचणं । असंसतं हित्थे, तं वयं वूम माहणं ? २८५ R ॥२२॥ ॥२३॥ ॥२३॥ રા ॥२४॥ ||२५|| ॥२५॥ રહે ॥२६॥ ॥२७॥ ॥२७॥ ॥२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy