SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २८४ जैन सिद्धांत पाठमाळा. - - ran अग्गिहुत्तमुहा वेया, लनट्ठी वेयसा मुहं । नक्खत्ताण मुहं चन्दा, धम्माण कासवो मुह अग्निहोत्रमुखा वेदाः, यज्ञार्थी वेदसां मुखम् । नक्षत्राणां मुखं चन्द्रा, धर्माणां काश्यपो मुखम् । जहा चन्दं गहाईया, चिन्ती पंजलीउडा । चदमाणा नमंसन्ता, उत्तम मणहारिणो ॥१७॥ यथा चंद्र ग्रहादिकाः, तिष्ठन्ति प्राञ्जलिपुटाः । वन्दमाना नमस्यन्तं, उत्तम मनोहारिणः ॥१७॥ अजाणगा जन्नवाई, विजामाहणसंपया। मृदा समायतवसा, भासच्छन्ना इवनिगो अनानाना यज्ञवादिनः, विद्याबाह्मणसंपदाम् । मुढाः स्वाध्यायतपसा, भस्मच्छन्ना इवाग्नयः ॥१८॥ जो लोए वम्भणा वुतो अग्गीच महियो जहा । सया कुसलसंदिट्ट, तं वयं वूम माहणं ॥१॥ यो लोके ब्राह्मण उक्तः, अग्निरिव महितो यथा । सदा कुगलसंदिर, ते वयं बूमो ब्राह्मणम् जान सजइ आगन्तु, पन्चयन्तो न सायइ । रमा अजवयणम्मि, तं वयं वूम माहणं ॥२०॥ यो न स्वजत्यागन्तं, प्रव्रजन्न शोचति । रमत आर्यवचने, तं वयं ब्रमो ब्राह्मणम्, जायरूवं जहाम, निद्धन्तमलपावगं। , रागदोसमयाईय, तं वयं बम’ माहणं • ॥२॥ 'जातरूपं यथा मृष्ट, निमातमलपापकं । रागद्वेषभयातीतं, तं क्या चूमो ब्राह्मणं १ सोनु.
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy