SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २६४ जैन सिद्धांत पाठमाला. . ॥११॥ ॥१७॥ ॥१७॥ ॥१८॥ गौतमः 'प्रतिरूपज्ञः, शिष्यसंधसमाकुलः । • ज्येष्ठं कुलमपेक्षमाणः, तिन्दुकं वनमागत्तः केसी कुमारसमणे, गोंयम दिस्समागयं ।। । पडिरुवं पडिवति, सम्म संपडिवजई । केशी कुमारश्रमणः, गौतमं दृष्ट्वागतम् । प्रतिरूपां प्रतिपत्तिम , सम्यक् संप्रतिपद्यते पलाल फासुयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स निसेजाए, खिप्प संपणामए, पलाल प्रासुकं तत्र, पंचमं कुशतृणानि च । . गौतमस्य निषद्याय, क्षिप्रं संप्रणामयति । केसी कुमारसमणे, गोयमे यं महायसे । उभयो निसण्णा साहन्ति, चन्दसूरसमपभा केशी कुमारश्रमणः, गौतमश्च महायशाः । उभौ निषण्णौ शोभेते, चन्द्रसूर्यसमप्रमो समागया बहू तत्थ, पासंडा कोउगा मिया ! ' गिहत्थाणं अणेगानो साहस्सीश्रो समागया समागता बहवस्तत्र, पाषण्डा: कौतुकान् मृगाः ।। ग्रहस्थानामनेकानां, सहस्राणि समागतानि देवदाणवगन्धवा, जक्खरक्खसकिन्नरा।। अदिस्साणं च भूयाणं, पासी तत्थ समागमो । देवदानवगन्धर्वाः, यक्षराक्षसकिन्नराः । । । अदृश्यानां च भूतानां, आसीत्तत्र समागमः पुच्छामि ते महाभाग, केसी गोयममब्बी । दमो केसि वुवन्तं तु, गोयमो इणमब्ववी १ विनयनाजाण. २ योग्य. ॥१६॥ १६॥ ॥२०॥ ॥२०॥ ॥२३॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy