SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनंसूत्रं अभ्ययनं २३. उभयो सीससंघाणं, संजयाणं तर्वास्सणं । तत्य चिन्ता समुप्पन्ना, गुणवन्ताण ताइणं उभयोः शिष्यसंघानां संयतानां तपस्विनाम् । तत्र चिन्ता समुत्पन्ना, गुणवतां त्रायिणान् केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो । प्रायारधम्मपाणिही, इमा वा साव केरिसी कीदृशो वायं धर्मः, अयं धर्मो वा कीदृशः । आचारधर्मप्रणिधिः, अयं वा स वा कीदृशः चाउजामो य जो धम्मो, जो इमो पंचसिक्खियो । देसि वद्धमाणेण पासेण य महापुणी चतुर्यामश्च यो धर्मः, योऽयं 'पंचशिक्षितः । देशितो वर्धमानेन, पार्श्वेण च महामुनिना अचेल य जो धम्मो, जो इमां सन्तरुत्तरो । एगकअपबन्नाणं, विसेसे किं न कारणं अचेलक यो धर्मः योऽयं सांतरोत्तरः । एककार्यप्रपन्नयोः, विशेषे किनु कारणम् ग्रह ते तत्थ सीसाणं, विनाय पवितकियं । समागमे कयमई, उभयो केसिगोयमा अथ तौ तत्र शिष्याणां विज्ञाय प्रवितर्कितम् । समागमे कृतमती, उभौ केशिगौतमौ गोयमे पडिवन्नू, सीससंघसमाउले । जे कुलमवेक्खन्तो, तिन्दुयं वणमागओ ર 112011 ॥१०॥ ॥११॥ ॥११॥ ॥१२॥ ॥१२॥ 112311 ॥ १३॥ ht 113811 ॥१५॥ १ पांच महाव्रतयुक्त, २ अल्पोपधिवालो. ३ महावीर स्वामी करतां उक्त पत्रादि सामग्री प्ररूपनार.
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy