SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र अध्ययनं १६ यथा मृगस्याऽऽतंकः, महारण्ये जायते । तिष्ठन्तं वृक्षमुले, कस्तं तदा चिकित्सति ॥७॥ को वा से प्रोसह देइ, को चा से पुच्छई सुहं । को से भत्तं च पाणं वा, श्राहरितु पणामए, lisell को वा तस्मै औषधं दत्ते, को वा तस्य पृच्छति सुखम् । कस्तरस्मै भक्तं च पानं वा, आहृत्य प्रणामयेत् ॥७९॥ जया से सुही होइ. तया गच्छइ गोयरं । भत्तपाणस्स अट्ठाए वल्लराणि सराणि य ॥०॥ यदा स सुखी भवति, तदा गच्छति गोचरम् । भक्तपानस्याथ, वल्लराणि सरांसि च | ॥८॥ खाइत्ता पाणियं पाउं, चल्लरेहि सरेहि य । मिगचारियं चरित्ताणं, गच्छई मिगचारिय शा खादित्वा पानीयं पीत्वा, वलरेषु सरस्सु च । मृगचर्या चरित्वा, गच्छति 'मृगचर्या एवं समुट्टियो भिक्खु, एवमेव अणेगए । मिगचारियं चरिताणं, उहूं पक्कमई दिसं एवं समुत्थितो भिक्षुः, एवमेवाऽनेककः । मृगचर्या चरित्वा, उर्व प्रक्रामते दिशम् । ॥२॥ जहा मिए एग अणेगचारी, अणेगवासे धुवगोचरे य।। एवं मुणी गोयरिय पविटे, नो होलए नो वि य खिसएन्जा ॥३॥ यथा मृग एकोऽनेकचारी, अनेकवासो ध्रुवगोचरश्च । एवं मुनिर्गोचर्या प्रविष्टः, नो हीलयेन्नोऽपिच खिसयेत्॥८॥ मिगचारियं चरिस्सामि, एवं पुत्ता जहासुई । अम्मापिऊहिणुन्नाप्रो, जहाइ उवहिं तहा १ पोताने स्थाने
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy