SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ॥७२॥ ॥७३॥ ॥७३॥ ॥७४॥ ॥७॥ २३४ जैन सिद्धांत पाठमाळा. तीवाश्चण्डप्रगाढाय, घोरा अति दुःसहाः । महाभया भीमाः, नरकेषु वेदिता मया । जारिसा माणुसे लोए, ताया दीसन्ति वेयणा । पत्तो अणन्तगुणिया, नरए दुक्खवेयणा यादश्यो मानुष्ये लोके, तात दृश्यन्ते वेदनाः ।। इतोऽनन्तगुणिताः नरकेषु दुःखवेदनाः सन्वभवेसु अस्साया, वेयणा वेदिता मए । निमेसन्तरमितपि, जे साता नत्थि वेयणा सर्वभवेष्वसाता, वेदना वेदिता मया । निमेषान्तरमात्रमपि, यत्साता नास्ति वेदना तं विन्तम्मापियरो, छन्देणं पुत्त पन्वया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया तं ब्रूतोऽम्बापितरौ, छन्दसा पुत्र! प्रव्रज । नवरं पुनः श्रामण्ये, दुःख नि:प्रतिकर्मता सो बेइ अम्मापियरो, एवमेयं जहा फुड । पडिकम्मं को कुणई, अरण्णे मियपक्खिणं स ब्रूतेऽम्बापितरौ, एवमेतद्यथा स्फुटम् । प्रतिकर्म कः करोति, अरण्ये मृगपक्षिणाम् एगभूए अरण्णे व, जहा उ चरई मिगे । एवं धम्म चरिस्सामि, संजमेण तवेण य एकमूतोऽरण्ये वा, यथा तु चरति मृगः । एवं धर्म चरिष्यामि, संयमेन तपसा च जहा मिगस्स प्रायको, महारण्णम्मि जायई । अञ्चन्तं रुक्खमूलम्मि, को पं ताहे तिगिच्छिई ॥७५. ॥७॥ ॥७६॥ ॥७६॥ ॥७७॥ ॥७७॥ ॥७८
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy