SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं अध्ययनं १६ २६९ सोच्वा निसम्म संजमवडले संवरवहुले समाहिदहुले गुत्ते गुतिदिए गुत्तवम्भयारी सया अप्पमत्ते विहरेजा॥ तं जहा विवित्ताई सयणासणाई सेवित्ता हवइ से निम्मन्ये । नो इन्थीपसुपण्डगसंसत्ताई सयणासणाई सेविना हबइ से निग्गन्ये । तं कहमिति चे । आयरियाह । निगन्थस्स खलु इन्थिपम्नुपण्डगसंसत्ताई सयणासणाई सेवमाणस वम्भयारिस्स वम्भचेरे संका वा कंखा वा बिगिच्छा वा समुप्पजिजा, भेदं वा लभेजा, उस्मार्य वा पाणिजा, दीहकालियं वा रोगायकं हवेजा, केलिपनत्तानो धम्माओ भंसेजा। तम्हा नो इत्थिपसुपण्डगसंसत्ताई सयणासणाई सेवित्ता हवइ से निगन्ये ॥१॥ श्रुतं मया आयुप्मन् ? तेन भगवतवमाख्यातम् , इह खलु स्थविरैर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, तानि भिक्षुः श्रुत्वा निशम्य बहुलसंयमो वहुलसंवरो बहुलसमाधि गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमत्तोविहरेत् । कतराणि खलु तानि? स्थविरभगवद्भिर्दशब्रह्मचर्यसमाधिस्थानानि प्रजप्तानि, यानि भिक्षुः श्रुत्वा निशम्य बहुलसयमो वहुलसंवरो वहुलसमाधिगुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमत्तो विहरेत् । इमानि खलु स्थविरभगवद्भिर्दशब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि,यानि भिक्षुः श्रुत्वा निशम्य बहुलसंयमो बहुलसंवरो वहुलसमाधिगुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमतो विहरेत् । तद्यथा विविक्तानि शयनासनानि सेविता, भवति स निग्रन्थः । न स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता भवति स निग्रन्थ । तत् कथमितिचेत्? आचार्य आह, निग्रन्थस्य
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy