SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ - - उत्तराध्ययनसूत्रं अध्ययनं १५. मंत्रं मूलं विविधं वैद्यचिन्तां, वमनविरेचनधूमनेत्रस्नानं ।। आतुरस्मरणं चिकित्सकं च, तत् परिज्ञाय परिव्रजेत् स भिक्षुः खत्तियगणउग्गरायपुत्ता, माहणभोइय विविहा य सिप्पिणो। नो तेसि वयह सिलोगपूर्य, तं परिन्नाय परिवए स भिक्खू पEn क्षत्रियगणोपराजपुत्राः, ब्राह्मणा भोगिका विविधाश्च शिल्पिनः। नो तेषां वदति श्लोकपूजा, तत्परिज्ञाय परिव्रजेत् स भिक्षुः॥९॥ गिहिणो जे पन्चइएण दिहा, अप्पवइएण व संयुयाहविजा। तेसिं इहलोइयफलहा, जो संथवं न करे स भिक्खू ॥१०॥ गृहिणो ये प्रनितेन दृष्टाः, अप्रव्रनितेन च संस्तुता भवेयुः । तेषामिहलौकिकफलार्थ, यःसंस्तवं न करोति स भितुः ॥१०॥ सयणासणपाणभौयणं, विविहं खाइमसाइम परेसि । अदए पडिसेहिए नियण्ठे, जे तत्थ न पउस्सई स भिक्खू ॥१॥ शयनासनपानभोजनं, विविध खाद्यं स्वाध परैः। अभिः प्रतिषिद्धः निग्रन्थो, यस्तत्र न प्रदुप्यति स भिक्षुः११ जं किंचि आहारपाणगं विविहं, खाइमसाइमं परेसिं लधुं । जो तं तिविहेण नाणुकम्पे, मणवयकायसुसंवुडे स भिक्खू ॥१२॥ यत्किचिदाहारपानकं विविधं, खाद्य स्वाद्यं परेम्यो लब्ध्वा । यस्तत् त्रिविधेन नानुकंपेत, संवृतमनोवाक्कायः स भिक्षुः॥१२॥ आयामगं चेव जवोदणं च, सीयं सोवीरजवोदगं च । न होलए पिण्डं नीरसंतु, पन्तकुलाई परिवए स भिक्खू॥१३॥ आयामकं चैव यवौदनं च, शीतं 'सौवीरं यवोदकं च । न हीलयेत्पिण्ड निरसं तु, प्रान्तकुलानि परिव्रजेत्स भिक्षुः ।। सहा विविहा भवन्ति लोए, दिव्या माणुस्सगा तिरिच्छा। भीमा भयमेरवा उराला, जो सोचान विहिजई स भिक्खूशा १ कांजी,
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy