SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १८० जैन सिद्धांत पाठमाळा. . . करते हृद:किंचं ते शान्तितीर्थं, कस्मिनै स्नातो वा रजो जहासि। ' अख्याहि न संयत यक्षपूनित! इच्छामो ज्ञातुं भवतः सकाशे ॥ धम्मे हरण दम्भे सन्तितित्थे, अाविले प्रत्तपसन्नलेसे। जहिं सिणाश्रो विमलो विसुद्धो, सुसीइओ पजहामि दोस।४६। धर्मो हूदी ब्रह्म शान्तितीर्थं, अनाविल आत्मप्रसन्नलेश्ये । , यस्मिन् स्नातों विमलो विशुद्धः, सुशीतीभूतः प्रजहामि दोषम्।। एवं सिणाण कुसलेहि दिटुं, महासिणाणं इसिणं पसत्यं । जहि सिणाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ते ॥४७॥ एतत्स्नानं कुशलैदेष्टं, महास्नानमृषीणां प्रशस्तम् । यस्मिन्स्नाता विमला विशुद्धाः, महर्षय उत्तमं स्थानंप्राप्ताः॥४७॥ : ॥ त्ति वेमि ॥ ति हरिएसिजं अज्मयणं समत्तं ॥१२॥ इति ब्रवीमि इति हरिकेशीयमध्ययनं समाप्तं ॥ ':॥ अह चित्तसंम्भूइज्जं तेरहम अज्झयणं ।। ॥ अथ चित्तसंभूतीयं त्रयोदशमध्ययनं ॥ जाईपराजिनो खलु, कासि नियाणं तु हथिणपुरस्मि । चुलणीएं वंम्भदत्तो, उववंचों पंउमगुम्माओ जीर्तिपराजितः खलु, अकार्षीत् निदानं तु हस्तिनापुरे । चुलन्यां ब्रह्मदत्तः, उपपन्नः पद्मगुल्मात् कम्पिल्ले सम्भूश्रो, चित्तो पुण जानों पुरिमतालम्मि । सेडिकुलम्मि विसाले, धम्मं सोऊण पवानो कांपील्ये संमूतः, चित्तः पुनर्मातः पुरिमताले । श्रेष्ठिकुले, चिशाले, धर्मं श्रुत्वा प्रवनितः कम्पिल्लम्मि य नगरे, समागया दो वि चित्तसम्भूया। सुहदुक्खफलविवागं, कहन्ति ते एकमेक्कस्स २R ॥२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy