SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययनं १२ १७६ - कुशं च यूपं तृणकाष्टमग्निं, सायं च प्रातरुदकं स्टशन्तः । प्राणिनों भूतान् 'विहेठमाना: भूयोऽपि मन्दा:प्रकुरुथ पापम३९॥ कह चरे भिक्खु वयं जयामो, पावाइ कम्माइ पुणोल्लयामो । अक्वाहि णे संजय जक्खपूइया, कहं सुइटै कुसला वयन्ति ॥४०॥ कथं चरामो भिक्षो वयं यजामः पापानि कर्माणि पुनः प्रणुदामः । आख्याहि नः संयत! यक्षपूजितकथं स्विष्टं कुशला वदन्ति॥४०॥ छजीवकाए असमारभन्ता, मोसं प्रदत्तं च असेवमाणा। परिग्गहं इस्थिनो माण माय, एयं परिन्नाय चरन्ति दन्ता॥४॥ पङ्जीवकायानसमारभमाणाः, मृषाऽदत्तं चासेवमानाः । परिग्रहं स्त्रियो मानं मायां, एतत्परिज्ञाय चरन्ति दान्ताः||४|| सुसंबुडा पंचहि संवरहिं, इह जीवियं प्रणवकखमाणा । वोसहकाया सुइचत्तदेहा, महाजय जयइ जन्नसिह ४शा सुसंवृताः पंचभिः संवरैः, इह जीवितमनवकांर्ततः । व्युत्सृष्टकायाः शुचित्यक्तदेहाः, महाजयं यजन्ते श्रेष्ठयज्ञ॥४२॥ के ते जोई के व ते जोइठाणे, का ते सुया किं व ते कारिसंग । एहा य ते कयरा सन्ति भिक्खू, कयरेण होमेण हुणासि जोई। किते ज्योतिः कि वा तेज्योतिःस्थान,कास्ते सुचः किते करीषांगम् एघाश्च ते कतराः शान्तिर्मिती, कतरेण होमेन जुहोषि ज्योतिः तवो जोर्ड जीवो जोइठाणं, जोगा सुया सरीरं कारसंग । कम्मेहा संजमजोगसन्ती, होम हुणामि इसिणं पसत्य या तपो ज्योतिर्जीवो ज्योतिःस्थान, योगाः सुचः गरीरं करीपांगम् । कर्मेधाः संयमयोगा:शान्तिः, होमेन जुहोम्यपीणां प्रशस्तेना४४॥ के ते हरए के य ते सन्तितित्थे, कहि सिणाओ व रयं जहासि । प्राइक्खणे संजय जक्खपूइया, इच्छामो नाउं भवनोसगासा४५|| 1 नाना जीवोने दुख अापता छता. २ कडही. ३ अग्निन प्रदीपन करनार. ४ चारित्रल्प यज्ञवडे.
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy