________________
१५८ जैन सिद्धांत पाठमाळा. सुवर्णस्य रुप्यस्य च पर्वता भवेयुः, स्यात्कदाचित्खलु कैलाससमाअसंख्यकाः। नरस्य लुब्ध्वस्य न तैः किचित् , इच्छा हु आकाशसमा अनन्तिकाः
॥४८॥ पुढवी साली जवा चेव, हिरणं पसुभिस्सह । पडिपुण्ण नाल मेगस्स, छ विज्जा तवं चरे ॥४॥ पृथिवी शालिर्यवाश्चैव, हिरण्यं पशुभिः सह । प्रतिपूर्ण नालमेकस्मै, इति विदित्वा तपश्चरेत्
॥४९॥ एयमट्ट निसामित्ता, हेऊकारणचोइयो। तश्रो नमि रायरिसि, देविन्दो इणमव्ववी
॥५०॥ एतमर्थ निशम्य, हेतुकारणनोदितः । ततो नमिराजर्षि, देवेन्द्र इदमब्रवीत्
॥५०॥ अच्छेरगमन्भुदए, भोए चयसि पत्थिवा । असन्ते कामे पत्थेसि, संकप्पेण विहम्मसि
आश्चर्यमभूतान् , भोगान्त्यनसिपार्थिव । ' असतःकामान्प्रार्थयसे, संकल्पेन विहन्यसे एयमई निसामित्ता, हेऊकारणचोइयो। तश्रो नमी रायरिसी, देविन्द इणमन्ववीं
॥५२॥ एतमर्थनिशम्य, हेतुकारणनोदितः । ततोनमीराजर्षिः, देवेन्द्रमिदमब्रवीत्
॥५२॥ सल्ल कामा विसं कामा, कामा प्रासीविसोवमा । कामे पत्थेमाणा, अकामा जन्ति दोगई
॥५३॥ शल्यकामा:विषंकामाः, कामाआशीविषोपमाः। कामान्प्रार्थयमाना (अपि,) अकामा यान्ति दुर्गतिम् ॥५३॥