SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं अध्ययनं ६. ॥४२॥ घोराश्रमंत्यक्त्वा, अन्यं प्रार्थयसे आश्रम ! इहैव पौषधरतः, भव मनुनाधिप एयमट्ट निसामित्ता, हेऊकारणचोइयो । तमो नमी रायरिसी, देविन्द इणमन्वबी ne एतमर्थं निशम्य, हेतुकारणनोदितः। ततो नमीराजर्षिः, देवेन्द्रमिदमब्रवीत् ॥४॥ मासे मासे तु जो बालो, कुसग्गेण तु मुंजए । न सो सुयक्खायधम्मस्स, कल अग्धइ सोलसिं ॥४॥ मासे मासे तु यो वालः, कुशाग्रेण तु मुक्के । न सः स्वाख्यातधर्मस्य, कलामर्षति षोडशीम् ॥४॥ एयमढ़ निसामित्ता, हेऊकारणचोइयो। तन्नो नमि रायरिसि, देविन्दो इणमञ्चवी पतमधे निगम्य, हेतुकारणनोदितः । ततो नमिराजर्षि, देवेन्द्र इदमब्रवीत् ॥४॥ हिरण मुवण मणिमुत्तं, कसं दूस च वाहणं । कोसं वहावइत्ताण, ती गच्छसि खत्तिया हिरण्यं सुवर्ण, मणिमुक्तं कांस्य दप्यं च वाहनम् । कोशं वर्षयित्वा, ततो गच्छ क्षत्रिय एयम निसामित्ता, हेअकारणचोइयो। तमो नमी रायरिसी, दविंदं इणमन्ववी एतमथं निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ॥४७॥ सुवष्णहप्पस्स उपन्चया भये, सिया हु केलाससमा असंखया। नरस्सलुद्धस्स न तेहिं किंचि, इच्छा हुागाससमा अन्तिया ॥४५॥ lleen
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy