SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. ॥४५॥ तवोवहाणमादाय, पडिम पडिवजयो । एवंपि विहरो मे, छडमे न नियट्टई ॥४॥ तपउपधानमादाय, प्रतिमांप्रतिपद्य । एवंविहरतोमे, छमस्थं ननिवर्तते ॥४३॥ नथि नूगं परेलोए, इट्टी वावी तवस्सियो। अदुवा वंचिोमित्ति, इइ भिक्खू न चिंतए नास्तिनूनपरलोकः, ऋद्धि वापि तपस्विनः । अथवावश्चितोऽस्मि, इतिभिक्षुर्नचिन्तयेत् अभू जिणा अस्थि जिणा, 'अदुवावि भविस्सई । मुसं ते एवमासु, इह भिक्खू न चिंतए अभूवजिनाःसन्तिजिनाः, अथवाऽपिभविष्यन्ति । मृषातएवमाहुः, इतिभिक्षुर्नचिन्तयेत् ॥४५॥ एए परीसहा सने, कासवेण पवेइया। जे भिक्खू न विहम्मेजा, पुट्ठो केणइकण्हुई एतेपरिषहाःसर्वे, काश्यपेन प्रवेदिताः । यान्ज्ञात्वाभिक्षुर्नविहन्येत, पृष्ट फेनाऽपिकुत्रचित् ॥ति बेमि ॥ इति दुग्ध परिसहभायण समत्तं ॥२॥ इतिबवीमि-द्वितीयपरिषहाध्ययनं समाप्तम् ॥ अह तइ चाउरंगिज्जं अज्झयणं । ॥ अथ तृतीयं चातुरणीयमध्ययन प्रारम्यते ।। चत्तारि परमंगाणि दुलहाणीह जन्तुणो । माणुसतं सुई सद्धा, संजमम्मि य पीरियं चत्वारि परमांगानि, दुर्लभानीह जन्तोः । मनुण्यत्वं श्रुतिः श्रद्धा, संयमे च वीर्यम् Meen
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy