SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र अध्ययनं २ १२५ - ॥३७॥ ॥३७॥ ॥३८ ॥३॥ वेएन निजरापेही, पारियं धम्मणुत्तरं । जाव सरीरमेउत्ति, जल्लं कारण धारए वेदयेन् निर्जराप्रेक्षी, आर्यधर्ममनुत्तरं । यावतशरीरभेदः, जल्लं (मलं) कायेन धारयेत् अभिवायणमन्भुटाणं, सामी कुजा निमंतणं । जे ताई पडिसेवन्ति, न तेसिं पीहए मुणी अभिवादनमभ्युत्थानं, स्वामीकुर्याननिमंत्रणं । येतानि प्रतिसेवन्ते, नतेभ्यःस्टहयेन्मुनिः अणुक्कसाई अप्पिच्छे, अन्नाएसी अलोलुए। ' रसेसु नाणुगिज्मेजा, नाणुतप्पेज पन्नवं अणुकषायोऽल्पेच्छ:, अज्ञातैषी अलोलुपः, रसेषु नानुगृध्येत् , नानुतप्येत् प्रज्ञावान् से नूर्ण भए पुवं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुढो केणइ कण्हुई स नूनं मयापूर्व, कर्माण्यज्ञातफलानि कतानि । येनाहंनाभिजानामि, पृष्टः केनाऽपि कस्मिन् अह पच्छा उइज्जन्ति, कम्माऽणाणफला कडा । एवमस्सासि अप्पाणं, नचा कम्मविवागयं अथपश्चादुदेष्यन्ति, कर्माणिनानाफलानिरुतानि । एवमाश्वासयात्मानं, कमविपाकंज्ञात्वा निरगम्मि विरो, मेहुणामो सुसंवुडो । जो सक्वं नाभिजाणामि, धम्मं कलाणपावर्ग निरर्थके विरतः, मेथुनात्सुसंवृतः । यदिसाक्षान्नाभिजानामि, धर्मकल्याणपापर्क ॥३९॥ ॥४०॥ ॥४॥ ॥४१॥ ॥४२॥ ॥४२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy