SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १२० ॥७॥ जैन सिद्धांत पाठमाळा. न में निवारणं अस्थि वित्ताणं न विजई। अहं तु अगि सेवामि, इइ भिक्खू न चिंतए नमे निवारणमस्ति, छविस्त्राणं न विद्यते । अहंतु अग्नि सेवे, इति भिक्षुर्नचिन्तयेत् ॥७॥ उसिणंपरियारेणं, परिदाहेण तजिए । प्रिंसु वा परियावर्ण, सायं नो परिदेवए उष्णपरितापेन, परिदाहेन तर्जितः । ग्रीष्मेषु वा परितापेन, सातं नो परिदेवेत ॥॥ उण्हाहितत्तो मेहावी, सिणाणं नो वि पत्थए । गायं नो परिसिंवेजा, न वीएजा य अप्पर्य उण्णाभितप्तो मेधावी, स्नानं नापि प्रार्थयेत् । गानों परिसिंचेत् , नवीजयेदात्मानम् ॥९॥ पुढो य दसमसपहि, समरे व महामुणी । नागो संगामसीसे वा, सूरो अभिहणे परं ॥१०॥ स्टष्टश्चदंशमशकैः, समएव महामुनिः । नागः संग्रामशीर्षे इव, शूरोऽभिहन्यात्परम् न संतसे न वारेजा, मणे पि न पोसए । उवेहे न हणे पाणे, भुंजते मंसप्लोणियं । ॥११॥ न संबसेत् न वारयेत् , मनोऽपिनो क्षयेत् । । उपेक्षेत न हन्यात् प्राणिनः, भुानान्मांसशोणितम् ॥११॥ परिजुण्णेहिं वत्थेहि, होक्खामि त्ति अचेलए । अदुवा सचेले होक्खामि, इह भिक्खून चितए ॥१२ परिजीर्णैस्त्रैः, भविष्यामीत्यचेलकः । "अथवा सचेलको भविष्यामि. इतिभिक्षुर्नचिंतयेत ॥१२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy