SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययनं २ ॥१॥ ॥२॥ ॥२॥ ॥३॥ परीसहाणं पविभत्ती, कासवेणं पवेइया । तं मे उदाहरिस्सामि, श्राणुपुबि सुणेह मे परिषहाणां प्रविभक्तिः, काश्यपेन प्रवेदिता । तां भवतां उदाहरिष्यामि, भानुपुव्यो शृणुतमे दिगिपरिगए देहे, तवस्सी भिक्खू थामवं । नविंदे न मिंदावर न पए न पयावए दिगिच्छापरिगते देहे, तपस्वीमिनः स्थामवान् । नच्छिद्यात् नच्छेदयेत् , नपचेत् न पाचयेत् कालीपवंगसंकासे, किसे धमणिसंतए । मायन्ने असणपाणस्स, अदीणमणसो चरे कालीपर्वाङ्गसंकाशः, कशोधमनिसततः । मात्रज्ञोऽशनपानयोः, अदीनमनाश्चरेत् तो पुट्ठो पिवासाए, वोगुच्छी लजसंजए । सीअोदगं न सेविजा, वियडस्सेसणं चरे तत: स्टष्टः पिपासया, जुगुप्सो लज्जासंयतः । शीतोदकंन सेवेत, विकृतस्यैषणां चरेत् छिन्नावाएसु पंथेसु, पाउरे सुपिवासिए । परिसुकमुहादीणे, तं तितिखे परीसह च्छिन्नापातेषुपथिषु, आतुरः सुपिपासितः । परिशुष्कमुखोऽदीन:, ततितिक्षेत परिषहम् चरंत विरयं लूह, सीयं फुसइ एगया । नाइवेलं मुणी गच्छे, सोचाणं जिणसासणं चरन्तं विरतं रूक्ष, शीतं स्टशति एकदा । नातिवेलं मुनिर्गच्छेत, श्रुत्वा जिनशासनम् ॥४॥ NEN
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy