SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १५६ जैनमेघदूतम् । [ चतुर्थः पक्षे गुणाः सत्त्वरजस्तमांसि ते मुक्तौ न वर्तन्ते, ततोऽपगुणाऽरूपतया दर्शनाऽयोग्येत्यर्थः । मा मीमिले " मिलत् श्लेषणे" मिल मिलन्तं प्रयुजे " प्रयोक्तव्यापारे णिगू” ( सि० ३ - ४ -२० ) णिग् "नामिनो गुणोऽक्किति” ( सि० ४-३ - १ ) गुणः मे, "माङयद्यतनी” ( सि० ५ - ४ - ३९ ) इतिसूत्रेण अद्यतनी इ, " णिश्रिस्रुकमः कर्तरि ० ” ( सि० ३ - ४ - ५८ ) ङप्रत्ययः, “उपान्त्यस्यासमानलोपि शास्वृदितो डे" ( सि० ४ - २ - ३५ ) इखः मि, “आद्योंऽश एकस्वर: " ( सि० ४ - १-२ ) मि द्वि:, "लघोदीर्घोsस्वरादेः " ( सि० ४ - १-६४ ) दीर्घः मी, "णेरनिटि" ( सि० ४-३ - ८३ ) णिग्लोपः, लोकात् "अवर्णस्येवर्णा ०" ( सि० १ - २ - ६ ) इति सिद्धम् । वदसे इत्यत्र " दीप्तिज्ञानयत्त्रविमत्युपसम्भाषोपमन्त्रणे वदः " ( सि० ३ - ३-७८ ) इत्यात्मने - पदम् । अत्र विषमानुप्रासश्लेषव्याजस्तुत्यलङ्काराः ॥ २५ ॥ प्रागानन्त्यैर्नृमिरर मि या निर्गुणा चाकुलीनाsदृश्याङ्गश्रीरभिजनघनोच्छेदिनी रागरिक्ता । सक्तस्तस्यां सकलललना निर्वृतीत्याख्ययैवाऽभीकोत्तंसस्त्यजसि यदि तत्संसृतौ न स्थितिस्ते ॥२६॥ 'या' मुक्तिकान्ता प्राग् 'आनन्त्यैः' अनन्तैः 'नृभिः' पुरुषैः 'अरमि' रमयामासे, किंरूपा या ? 'निर्गुणा' लावण्यादिगुणरहिता 'अकुलीना' न सुकुलोत्पन्ना, पुनः कथंभूता ? 'अदृश्याङ्गश्रीः' द्रष्टुमयोग्या अङ्गस्य देहस्य श्रीः शोभा यस्याः, पुनः अभिजनं गोत्रं धनं शरीरं च उच्छिनत्तीत्येवंशीला, पुनः 'रागरिक्ता' रागविवर्जिता एवंविधा कान्ता सदूषणा भवति, पक्षे या मुक्तिः प्राग् आनन्त्यैर्नृभिः सिद्धरूपैः अरमि अनन्तसिद्धानां तत्र स्थितत्वात्, निर्गुणा सत्त्वादिगुणत्रयविकला, अकुलीना, अदृश्या अङ्गश्रीः अङ्गशोभा यस्यां सा, मुक्तेः शिलारूपत्वाद्विशिष्टाङ्गोपाङ्गाभावः, अभिजनघनोच्छेदिनीति मुक्तौ
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy