SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीमन्मेन्तुरिपिरपित सर्गः। अस्त्र स्खं चकर्थ खीचकर्य "कवतिभ्यां कर्मवीभ्यां प्राप चिः” ( सि०७-२-१२६ )चिप्रत्ययः, "अयोगी (नि. १-१-३७ ) विलोपः, "ईश्वाववर्णस्यानव्ययस (सि. ४-३-१११ ) ईकारः, कृधातोः परोक्षा-थवि चकर्थेति । इत्य. कारमिति इदं अनेन प्रकारेण इत्थम् "कथमित्थं” (सि०७-२-१०३) इति इत्थं निपातः, इत्थं कृत्वा इत्थङ्कारम् , "अन्यथैवंकथमित्थमः कृगोऽनर्थकात्” (सि० ५-४-५०) णम्प्रत्ययः, "नामिनोऽकलिहलेः” (सि० ४-३-५१) वृद्धिः। उपजरसं जरायाः समीपे उपजरसम् “जराया जरस् च” (सि० ७-३-९३), "समासान्तः” ( सि० ७-३-६९) अत्प्रत्ययः, जरास्थाने जरस् आदेशः, सप्तमी ङिः "सप्तम्या वा” (सि० ३-२-४) इति अम् । तप्यसे स्म इति "तपेस्तपःकर्मकात्” (सि० ३-४-८५) इतिसूत्रेण कर्तरि क्यप्रत्यय आत्मनेपदं च । अत्रानुप्राससमाद्याः ॥२४॥ त्रैलोक्येशः प्रथितमान चारुचक्षुष्यरूप स्तुल्योन्मीलद्गुणविकलया जातु मा मीमिले स्वम् । एवं बुद्धा तपसि वदसे यत्कृते मुक्तिकान्तां । ___तां मन्येथा अपगुणतया दर्शनस्याप्यनर्हाम् ॥२५॥ हे नाथ ! त्वं एवं बुवा यत्कृते तपसि 'वदसे' यत्नं कुरुषे यस्या मुक्तेः कृते, एवमिति किम् ? अहमनया 'जातु' कदाचित् स्वं 'मा मीमिले' मा इति निषेधे न मेलयामीत्यर्थः।किविशिष्टोऽहम् ? त्रैलोक्येशः प्रथितमहिमा' इति स्पष्टम् , पुनः किंरूपोऽहम् ? चारु मनोज्ञं चक्षुष्यं सुभगं रूपं यस्य सः । किंरूपयाऽनया? 'तुल्योन्मीलद्गुणविकलया' तुल्या अधिकारादात्मनः सदृशा उन्मीलन्तो विकसन्तो ये गुणास्तैर्विकलया रहितया असौ मम गुणैर्न तुल्येति मां मुक्त्वा यस्या मुक्तेः कृते तपसि वदसे 'तो' मुक्तिकान्तां 'अपगुणतया' निर्गुणतया दर्शनस्थापि 'अनहीं' अयोग्यां मन्येथाः, सा निर्गुणतया द्रष्टुमप्ययोग्या।
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy