SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना. हीनं दीनं सुभग! विरहात् ते धुताऽऽहारनीरं __ पश्येदं मे वपुरुपचितिं याति नान्यः प्रयोगैः । जाने नाहं वहु निगदितुं त्वद्वियोगार्तिजातं कार्य येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३१ ॥ नीरागं मे समजनि मनो ज्ञाततत्त्वस्वरूपं तेनेदानीं न विपयरसो बाधते कुत्रचिन्माम् । पश्याम्येनामपि वनसमां चित्रशालां खलूच्चै र्यामध्यास्ते दिवसविगमे नीलकण्टः सुहृदः ॥ ८६ ।। अज्ञानं मे सपदि गलितं मोहमूर्छाऽप्यनेश जातं चित्तं मुतनु ! मम तन्निर्विकारं क्षणेन । स्वस्त्रा मृत्योरिव हि जरसा ग्रस्यमानं तनुं स्वां मन्ये जातां तुहिनमथितां पद्मिनी वाऽन्यरूपाम् ॥१०॥ x x x x x भद्रे ! भद्रं भवतु सततं ते जिनेन्द्रप्रसादाद् नन्तुं पादानथ निजगुरोरेष यास्यामि शस्यान् । ध्यायन्त्यै श्रीजिनपरिवृढं शीलरत्नेन शश्वद् मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२३ ॥ कोशाऽपि श्रीजिनमतरता शीलमाराव्य सम्यक् पत्युः स्नेहादिव दिविषदां धाम सा त्राग् जगाम । आपद् व्यापद्रहितमतुलं तत्र सा तं विशेषा दत्राऽमुत्र प्रदिशति सुखं प्राणिनां जैनधर्मः ॥ १२९॥ द्रने रङ्ग रतिकलतरे स्तम्भतीर्थाऽभिधाने वर्षे हर्षाज्जलधिभुजगाऽम्भोधिचन्द्रप्रमाणे ।
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy