________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
第游船游淡路晓器端盖臻染染恶举弟弟柴柴柴柴柴榮臻:
स व्यन्तरोऽपि ताम!, पूजयन् प्रणमन्स्तुवन् । क्रमात्सुगतिभाग्भावी, तदेवं यजताईतः ॥ २३॥
इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धता श्री कलिकुण्डतीर्थोत्पत्तिकथा संपूर्णा
१७क्रोधोपरि सुरविप्र-कथा तेष्वप्यसौ क्रोधदवानलोऽगिनां, प्रज्वालयत्यद्भुतपुण्यकाननम् ।
आसेवितो यः स्वपरोपतापकृत्, भवेदिहामुत्र च सूरविप्रवत् ॥१॥ श्रीवसन्तपुरे राजा, बभूव कनकप्रभः । सर्बाधिकारी सर्वेष्टः, सुयशास्तत्पुरोहितः ॥१॥ सूरस्तस्य सूतोत्यन्त-कोपनः कलहप्रियः । योऽग्निवत् प्रज्वलन्नेव, नित्यं तिष्ठति दुष्टधीः ॥२॥ पितरि स्वर्गतेऽन्येयुः, कोपनत्वेन तत्सुतम् । मुक्त्वा पुरोहितपदे, भूभुजाऽन्यो निवेशितः ॥३॥ ततः स द्वेषमापन्न-स्तच्छिद्राणि गवेषयन् । नानाव्यापादनोपायां-स्तत्र भूपे व्यचिन्तयत् ॥ ४॥ दोहनावसरेऽन्येद्यु-लत्तया ते जघान गौः । तेन मर्माहता सा तु, वराकी मूर्छिता मृता ॥५॥ आः ! किमेतत्कृतं पाप ! गौरियं मारिता कुतः । इत्यादि यत्तजल्पन्ती, हतानेन स्वपल्यपि ॥६॥ जाते कलकले तत्र, प्राप्तैनपभटैरयम् । निबध्योपनृपं नीतः, सोऽपि तं वध्यमादिशत् ॥ ७॥ नानाविडम्बनापूर्व, ते नयन्ति पुरावहिः । तावत्तत्पुण्ययोगेन, तापसः कोऽप्युपाययौ ॥८॥
端蒂蒂蒂柴柴柴密紧张馨馨馨馨器樂蒂蒂蒂蒂柴柴柴柴
For Private and Personal Use Only