SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पप्रच्छ गौतमो वीरं, मनाग लज्जितमानसः । किमिदं कारितं स्वामिन् !, तत्त्ववार्ती निवेदय ॥ १७॥ ग्रन्थिभेदः कृतोऽनेन, वत्सार्हद्गुणचिन्तनैः । लाभस्तवाभूदस्यैष, द्वेषो यन्मयि तत् शृणु ॥ १८ ॥ पुरा पोतनकग्रामे, प्रजापतिनृपाङ्गजः । अभूवं वासुदेवोऽहं, त्रिपृष्ठ इति विश्रुतः ॥ १९॥ अश्वग्रीवो महाराज-स्तदा प्रत्यर्द्धचक्रथभूत् । त्रिपृष्ठहस्तात्तन्मृत्यु, निमित्तज्ञोऽन्यदाब्रवीत् ॥ २०॥ त्रिपृष्ठस्योपरि तदा, द्वेषमेष भृशं वहन् । चक्रे तन्मारणोपायान् , विफलास्ते तु जज्ञिरे ॥२१॥ शालिक्षेत्रेज्यदा तस्य, सिंहः कोऽपि बलोत्कटः । करोत्युपद्रवं हन्तुं, न केनापि स पार्यते ॥ २२ ॥ तद्वारकेण रक्षन्ति, नृपा मुख्यनृपाज्ञया । प्रजापतिक्षितिपते-रन्येद्युरिकोऽभवत् ॥ २३ ॥ निषिध्य पितरं तत्र, त्रिपृष्टो रक्षितुं ययौ । वेगवत्तरमारुह्य, रथं सारथिसंयुतः ।। २४ ॥ तेनालापितमात्रोऽसौ, सिंहस्तं प्रत्यधावत । क्षमन्ते पौरुषोपेता, रेकारं किमु भूस्पृशाम् ? ॥ २५ ॥ शुक्तिसंपुटवद्वधा, कृत्वा तस्योष्टयामलम् । विदार्यार्द्धमृतं चक्रे, सिंह स प्रौढविक्रमः ॥ २६ ॥ कृतो जयजयाराव, आसन्नव्यन्तरामरैः । निनिन्द स्वं पुनः सिंहो, नृमात्रेण हतो हहा ! ॥ २७ ॥ तदा मधुरया वाचा, सारथिस्तमसान्त्वयत् । भविता वासुदेवोऽयं, रकमात्रमिदं नहि ॥ २८ ॥ पुरुषेन्द्रस्य हस्तेन, चेन्मृतः किं विषीदसि ? । मर्त्यलोके द्ययं सिंह-स्तिर्यग्योनौ पुनर्भवान् ॥ २९ ॥ इति हृष्टस्तया वाचा, मृतः सिंहः समाधिना । भ्रामं भाम भवाम्भोधौ, ते त्रयोऽप्यभवत्क्रमात् ॥ ३० ॥ त्रिपृष्ठजीचो यः सोऽहं, सिंहजीवः कृषीवलः । भवांश्च सारथेर्जीवः, तदिदं भवनाटकम् ।। ३१ ।। 张馨馨蒸蹤器需聯张张馨馨馨馨馨馨藥聚樂能帶柴柴柴柴寧 For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy