SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्री पार्श्वनाअथ चरित्रम् ॥१८॥ वसन्ति सन्तो यत्रैकं, मुहूर्त तं कृतार्थताम् । नयन्तीति शिवं देवानन्दर्षभदत्तयोरदात् ॥ १२४ ॥ दिशन् ससप्तभङ्गानि, नव तत्त्वानि तत्त्ववित् । देशोनत्रिंशद्वर्षाणि, पापायां विहरनगात् ॥ १२५ ॥ हस्तिपालनृपालस्य, शुक्लांशौ शुल्कमण्डपे । कार्तिकामावसीरात्रौ, षष्ठेन:स्वातिभे शुभे ।। १२६ ॥ पयङ्कासनमासीनस्तुर्यारान्ते प्रशान्तहत् । भवोपग्राहिकर्मीशक्षयादुच्छिन्नबन्धनः ॥ १२७ ॥ सार्द्धद्वये वर्षशते, व्यतीते पार्श्वतः प्रभोः । द्वासप्तत्यब्दसर्वायुः, करणे नागनामके(नि) ॥ १२८ ॥ अष्टादशगणोर्वीशपुरस्ताद् धर्मदेशनाम् । पोडश प्रहरान कुर्वन्नेकाकी शिवमाप सः॥ १२९ ॥ [चतुर्भिः सम्बन्धः] जाति-जन्म-जरा-मृत्युमुख्यावाधाकलङ्कितः । तत्रानन्तानन्तकालं, स्थाता त्राताङ्गिनां विभुः ॥ १३०॥ इत्यागमारामकृतोवृत्तिना, मुग्धेन दृब्धाऽस्य चरित्रमालिका । यः कण्ठपीठे लुठितामशाठ्यतस्तनोत्यनन्तां लभते रमामिमाम् ॥ १३१ ॥ इति श्री मुद्रितऋषिमण्डलवृत्तिपृष्ठाङ्क १८ तः उद्धृतं इति श्री महावीरस्वामिचरित्रम संपूर्णम् श्री सनत्कुमार चक्रवर्तिचरित्रम् तथाहि योगमाहात्म्यायोगिनां कफविन्दवः । सनत्कुमारादेरिव जायन्ते सर्व्वरुछिदः ॥ १॥ सनत्कुमारो हि पुरा चतुर्थचक्रवर्त्यभूत । षट्खण्डपृथिवीभोक्ता नगरे हस्तिनापुरे ॥ २ ॥ 幾張聯端端樂器樂器器樂器端端器蒸器端器聯盛號路路器 ॥१८॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy