SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा *श्री पार्श्वना थ चरित्रम् र्णवः ॥१७॥ 张张张张张张张张张张张张张张慌张张张张张张崇 नजुपलिकातीरे, जृम्भिकयाः पुरो बहिः । अव्यक्ताख्यस्य चैत्यस्यासन्ने श्यामाकगेहिनः ।। ९४ ॥ क्षेत्रान्तः शालवृक्षाधः, षष्ठेनोत्कटिकासने । स्थितस्य तस्य सम्पन्न, केवलं जन्मभे शुभे ॥ ९५॥ त्रिभिः सम्बन्धः] ततश्चतुर्विधैर्देवैनिर्मिते धर्मसमनि । जीतमित्यकरोद् धर्मदेशनां धर्मदेशकः ॥ ९६ ॥ आश्चर्य तत्र नो कश्चित् , साधुर्वा श्रावकोऽभवत् । ततो विहृत्य शर्या द्वादश योजनान्यगात् ॥ ९७ ॥ महसेनवने पापापुर्यां धर्मगृहे स्थितः । तत्राऽऽस्ते(स्ति सोमिलज्योतिर्यागकर्ता द्विजस्तदा ॥ ९८॥ एकादशाप्युपाध्यायास्तेनाहूताः क्रतूपरि । मिलिताः सन्त्यथायान्ति, नमस्क जिन जनाः ॥ ९९ ॥ प्रसस्तन्मुखे वाचः, सर्वज्ञोऽत्रागतोऽस्ति हि । तछूत्वाऽचिन्तयत् चित्ते, गौतमोऽहकृतेरदः ॥ १० ॥ विद्यमाने न कोऽप्यन्यः, सर्वज्ञो मयि सम्प्रति । एकस्मिन्नुदिते भानौ, किमन्यः कर्हिचिद् भवेत् ॥ १.१॥ परं कोऽपि महाधूर्त, इन्द्रजालिकविद्यया । विस्मापयति नून् मुग्धान् , न लोकः पारमार्थिकः॥ १०२॥ अथाकाशे प्रकाशास्यांश्चलत्कु[कुण्डलधारिणः । आयातो वीक्ष्य गीर्वाणान् , विमानस्थान् महस्विनः ॥ १०३ ॥ उपाध्यायादयः प्राहुरहो ! माहात्म्यमात्मनः । क्रतोरायान्ति यदमी, महिमां कर्तुमुन्मुदः ॥१०४ ॥(युग्मम् ) श्वपाकपाटकमिव, त्यक्त्वा तं यज्ञपाटकम् । ते समवसृतौ जग्मुर्न सुधीर्मुग्धमार्गगः ॥ १०५ ॥ तद् दृष्ट्वा गौतमोऽवादीत् , मुग्धा जग्धा ह्यनेन चेत् । कथं सुरा ? वा संयोगः सदृशो ग्राम्य-मूर्खयोः ॥ १०६॥ यामि पश्यामि सर्वज्ञवादमुत्तास्यामि वा । इति ध्यात्वा वृतश्छात्रस्तत्रागाद् गौतमो रयात् ॥ १०७॥ आगच्छ भो गौतमेति, भाषितः स्वामिनाऽऽह सः । कथं मे नाम जानाति ?, को वा वेत्ति न मामिह ? ॥१०८॥ 染染染染染密鉴茶器等茶等茶蒸茶染染染带张张张张晓 ॥१७॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy