SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ******** www.kobatirth.org इत्युप्रभावनायोगाद् भगवान् भरतेश्वरः । आरुह्य क्षपक श्रेणीमाप निष्पापकेवलम् ।। २९२ ।। विधिनाऽवधिना ज्ञात्वा हरिरेत्य तमब्रवीत् । गृहाण यतिनो लिङ्गं कुर्मस्ते केवलोत्सवम् ।। २९३ ।। आत्तलिङ्गविरं पृथ्वीं, विहृत्याऽऽभिकेवली । आससाद महानन्दपदमष्टापदाचले ॥ २९४ ॥ इति चरितमुदारं श्रीयुगादीश्वरस्य, निजहृदि परिभाव्य प्रीतिभाजो भवेयुः । जगति मदनजेतुर्धर्मकमैकहेतु, प्रकटितजननीतेस्त्यक्तसंसारभीतेः ॥ १५९ ॥ इति श्री मुद्रितऋषिमण्डलप्रकरणवृत्ति पृष्ठाङ्क १ १० तः उद्धृतं इति श्री ऋषभदेवचरित्रम् संपूर्णम् २ देवाधिदेवतीर्थंकर - श्री शान्तीनाथजिनचरित्रम् अथ मेघरथश्चयुत्वा, जम्बुद्वीपेऽत्र भारते । श्रीहस्तिनापुरे विश्वसेनराज्ञः प्रियाऽचिरा ॥ १ ॥ नभस्यकृष्णसप्तम्यां, तस्याः कुक्षौ सुतत्वतः । चतुर्दशमहास्वमसूचितवोदपद्यत ॥ २ ॥ युग्मम् ॥ साधिकान् नवमा (नव मासांच) सान् सा, कुक्षौ धृत्वेन्द्र संस्तुतम् । ज्येष्ठ कृष्णत्रयोदश्यां सुषुवेऽर्द्धनिशि प्रभुम् (सुतम् ) ३ ततश्च दिकुमारीभिः, सूतिकर्मास्य निर्ममे । जन्माभिषेकः स्वर्णाद्रौ सर्वैरिन्द्रैरपि क्रमात् ॥ ४ ॥ गर्भस्थेऽस्मिन् रुजः शान्तिर्जातेति जनकः प्रभोः सवर्द्धापनकं नाम, यथार्थं शान्तिरित्यदात् (हि शान्तीत्यदात्) ५ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy