________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेनकथा
श्रीऋषभदेव चरित्रम्
समातरं जिनं नत्वोद्गाय गीतानि तानि ताः । जग्मुर्यथागतं सर्वाः, प्रमोदाश्चितचेतसः ।। १२७ ।। अथाऽऽसनप्रकम्पोत्थावधिज्ञानेन वासवः । विज्ञो विज्ञाय सर्वज्ञजन्म-सन्महिमास्पदम् ॥ १२८ ।। सुघोषघण्टाटङ्कारसावधानीकृतामरः । पालकाख्यविमानस्थः पापाईजन्ममन्दिरम् ॥ १२९ ॥ युग्मम् ॥ दचायस्वापिनी मातुर्मुक्त्वा पार्श्वे जिनाकृतिम् । पञ्चरूपधरो मेरुधराधरमगाद्धतिः ॥ १३० ॥ रूपेणैकेन हस्तेऽलाद्, वहन् द्वाभ्यां च चामरे । एकेनोल्लालवन् वज्र, छामेकेन मून्यधात् ॥१३१ ॥ युग्मम् ॥ क्षीराणवाहताम्भोभिः, क्षालितं वपुराईतम् । वासवैश्चात्मनः पङ्कमनेकभवसञ्चितम् ॥ १३२ ॥ नाटयपाटपटो नाटयं, चक्रे शमवधूजनः। को वाऽऽसाद्य सुधाकुण्डमुदासीनो भवेत् सुधीः ॥ १३३॥ प्राचीनविधिनाऽऽनीयापनीय तद्विचेतनाम् । अलङ्कारान् पभोर्योग्यान् दच्चा खेलनकानि च ॥१३४॥ ससुराः सुरराजाश्च, जग्मुः स्वर्ग यथागतम् । शशंस नाभये देवी, प्रबुद्धा सुराजन्म तत् ।। १३५ ।। प्रभो ऋषभ इत्याख्या, पितरौ चक्रतुर्यतः। तदुर्वोवृषभाकोऽस्ति, स्वप्ने प्राक् चेक्षितोऽम्बया ॥ १३६ ।। गते देशोनवर्षेऽस्य, सेक्षुयष्टिः पुरन्दरः । दर्शनायाऽऽगतस्तत्र, प्रभुणा दृष्टिरर्पिता ॥१३७ ।। अकतीद्धं भवान् पाणिं, प्रससार जिनेश्वरः । इत्यत्रेक्ष्वाकुवंशस्य, स्थापना वासवो व्यधात् ।। १३८ । अथ देवाहतोत्तरकुरुम्वईफलैः प्रभुः । पुपोष वपुषा वृद्धि, सार्द्ध पित्रोमनोरथैः ॥ १३९ ।। दिवश्चयुतोऽद्भुतश्रीको, देव-देवीमिराश्रितः । श्वेतदन्तद्युतिः श्यामशिरोजः सुसरोजक ॥ १४०॥ बिम्बोष्ठोऽष्टोत्तरं चारुलक्षणानां सहस्रकम् । दधानो धनुषां पञ्चशतमुच्चतया तनौ ॥ १४१ ॥
;张器器游游游游游遊樂器盛器器端盖器靈需警器器樂器
For Private and Personal Use Only