________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
蔡榮涨涨涨涨涨涨涨涨涨器器器端蒸發藥鱗器蒸器器等器
ॐ नमः श्री पार्श्वनाथाय विविध जैन ग्रंथोद्धृतजैनकथार्णवः
प्रथमो विभागः १ देवाधिदेवतीर्थंकर-श्री ऋषभदेवचरित्रम्
श्री ऋषभदेव पुराऽपरविदेहेषु, पुरे क्षितिप्रतिष्ठिते । धनी धनाभिधानोऽमृद् धनेन धनदोपमः ॥१॥ पूर्व भवानि सोऽन्येधुर्व्यवसायाय, वसन्तपुरपत्तनम् । गन्तुकामश्च कारोच्चैः, पटहोद्घोषणामिमाम् ॥ २॥
द्रव्यं द्रविणहीनानां, दुर्बलानां च शम्बलम् । बाड्न तद्विहीनानां, यच्छामि सममीयुषाम् ॥ ३॥ श्रुत्वा तामिति भूयांलो, वणिक्-कार्पटिकादयः । सगच्छा धर्मघोपाख्याः, सूरयश्च तमन्वगुः ॥ ४ ॥ करभैः सैरिभै त्यहयैः शकटसञ्चयैः । पन्थाः पृथुरपि प्रापाकीर्णसङ्कीर्णतां तदा ॥ ५ ॥ प्रकाद् वर्षित लग्नः, प्रावृष्यथ घनाधनः । मार्गवैषम्यतः सार्थोऽरण्ये तस्थौ ततोऽखिलः ॥६॥
For Private and Personal Use Only